________________
षष्ठः परिच्छेदः ।
१४१ अमि परतोऽस्मदः पदस्य अहम्मि इत्ययमादेशो भवति, सौ च । अहम्मि पेक्ख । अहम्मि करेमि । मां प्रेक्षस्व । अहं करोमि ॥४१॥ ___ अम्मिरमि च'-अम्मि सुप्रत्यये च सिद्धस्य अस्मदः पदस्य 'माम् , अह'मित्येतयोः अम्मि इत्यादेशः स्यात् । अम्मि पाससि । मां पश्यसि । अम्मि कहेमि । अहं कथयामि । 'सावस्मदो भवत्यत्र 'म्मि' इत्येष च पञ्चमः'। म्मि = अहम् ॥ ४॥ ___ अम्मीति । अम् और सुप्रत्यय के परे सिद्ध अस्मदशब्द के 'माम्' और 'अहम्' को अम्मि आदेश हो । उदाहरण स्पष्ट है । अस्मद्-शब्द के सु के परे सिद्ध 'अहं' पद को 'म्मि' आदेश हो । इस प्रकार अहं को पांच आदेश होंगे ॥४१॥
मं ममं ॥४२॥ ____ अमीति वर्तते । अस्मदः पदस्य अमि परतो मं मम-इत्येतावादेशौ भवतः। मं, ममं पेक्ख ॥ ४२ ॥
मं ममं च-अमि सिद्धस्य 'मा'मित्यस्य एतावादेशौ स्तः। मं, ममं = मामि स्यर्थः । चत्वारोऽन्येऽस्मदोऽमि स्युमिमं णो अम अम्ह च' । मिमं, णो, अम, अम्ह रक्खउ । मां रक्षतु ॥ ४२ ॥
मं-इति । अम् के परे सिद्ध 'मां' पद को मं, ममं ये आदेश हो। अस्मद-शब्द को अम् के परे और चार मिमं, णो, अम, अम्ह आदेश हो । अम्ह रक्खेउ। मां रखतु ॥४२
अझे जश्शसोः॥ ४३ ॥ अस्मदः पदस्य जश्शसोः परतः अझे इत्ययमादेशो भवति । अह्म आगदा । अह्मे पेक्ख ॥४३॥
अम्हे जश्शसोः-जसि शसि सिद्धस्य अरमदः पदस्य वयमित्यस्य अस्मानित्यस्य च अम्हे इत्यादेशो भवति । अम्हे-वयम्, अस्मानिति वा । 'अम्हो, अम्ह तथैवैतौ जश्शसोरस्मदो मतो' । अम्हो, अम्ह = वयम्, अस्मानिति वा ॥ ४३ ॥
अम्हे इति । अस्मद्-शब्द के जस् के परे सिद्ध 'वयं' पद को और शस् के परे सिद्ध 'अस्मान्' पद को अम्हे आदेश हो । अम्हे । वयं के स्थान में और अस्मान् में भी होगा।
और वयम्, अस्मान् को अम्हो, अम्ह ये भी होंगे। अम्हो, अम्हन्वयम्, अस्मान् वा। वयं को दोनों एवम् अस्मान् को भी दोनों होंगे ॥४३॥
णो शसि ॥४४॥ मस्मदः पदस्य शसि परतो णो इत्ययमादेशो भवति । णो पेक्स - अस्मान् प्रेक्षस्व ॥४४॥
णो च शसि -शस्प्रत्यये अस्मदः पदस्य णो इति स्यात् । णो हसइ%D अस्मान् हसति ॥ ४४ ॥
१. संजीवनीसंमतः पाठः । २. मां प्रेक्षस्व । ३. संजीवनीसंमतः पाठः। ४. वयमागताः। ५. अस्मान् प्रेक्षस्व, पश्य वा । ६. संजीवनीसंमतः पाठः।