________________
१४०
प्राकृतप्रकाशे___ आमि परतो युष्मदः पदस्य वो, भे, तुज्झाणं, तुह्माणं इत्येत आदेशा भवन्ति । वो धणं । भे धणं । तुज्झाणं, तुह्माणं धणं' ॥ ३७॥
वो ते तुज्झाणं तुम्हाणं आमि-आमि सिद्धस्य युष्माकमित्यस्य एते चत्वार आदेशाः स्युः । तुम्हाणं, वो, ते, तुज्माणं वा गामो । युष्माकं प्रामः । 'तुज्म, तुन्भ, तुम्म इति त्रयोऽन्ये चापि युष्मदः' । युष्माकमित्यस्य एतेऽपि त्रयो भवन्ति ॥ ३७॥
वो ते इति । आम के परे सिद्ध युष्मद-शब्द के 'युष्माकम्' को वो, ते, तुझाणं, तुम्हाणं ये चार आदेश हों। तुज्माणं गामो । युष्माकं ग्रामः । अन्य उदाहरण भी ऐसे ही होंगे। युष्माकं को तुज्झ, तुब्म, तुम्ह ये तीन आदेश और होंगे। सब में युष्माकम् यह जानना ॥ ३७॥
डौ तुमम्मि ॥ ३८॥ युष्मदः पदस्य छौ परतः तुमम्मि इत्यादेशो भवति । तुमम्मि ठिअं। पूर्वोक्ताश्च तह-प्रभृतयश्चत्वारोऽप्यादेशा भवन्ति ॥ ३८ ॥
तुमम्मि च डौ-गै सिद्धस्य त्वयीत्यस्य पदस्य तुमम्मि इत्यादेशः स्यात् । तुमम्मि । त्वयि ॥ ३८॥ तुमम्मीति । कि के पर सिद्ध स्वयि को तुमम्मि होगा । स्पष्ट उदाहरण है ॥ ३८ ॥
तुझेसु तुझेसु सुपि ॥ ३९॥ युप्मदः पदस्य सप्तमीबहुवचने तुझेसु, तुझेसु इत्येतावादेशौ भवतः। तुज्झेसु ठि। तुह्येसु ठिों ॥ ३२॥
तुज्झसु तुम्भेसु तुम्हेसु सुपि:-सुपि सिद्धस्य युष्मासु इत्यस्य एते त्रय प्रादेशाः स्युः । तुज्झेसु ठिअं । युष्मासु स्थितम् ॥ ३९॥
तुझेसु इति । युष्मद्-शब्द के सुप् के परे सिद्ध 'युष्मासु' पद को तुज्झेसु, तुम्भेसु, तुम्हेसु ये तीन आदेश हों। तुझेसु ठि। युष्मासु स्थितम् ॥ ३९॥
- अस्मदो हमहमहअं सौ ॥४०॥ ___ अस्मदः पदस्य सौ परतो हं, अहं, अहरं इत्येत आदेशा भवन्ति । ह, अहं, अहअं करेमि (१२-१५ कृञ् = कर, ७-३ मि, ७-३४ एत्वम् ) ॥ ___अस्मदो हं अहं अहअं सौ-सुप्रत्यये सिद्धस्य अस्मदः अहमित्यस्य हं, अहं,
अहनं एते त्रय आदेशा भवन्ति । हं जाणामि । अहं जानामि ॥ ४०॥ ___ अस्मदो-इति। सुप्रत्यय के परे सिद्ध-अस्मद्-शब्द के अहं पद को हं, अहं, अहवं ये तीन आदेश हों। हजाणामि । अहं जानामि ॥१०॥
अहम्मिरमि च ॥४१॥
१. युष्माकं धनम् । २. संजीवनीसंमतः पाठः। ३. त्वयि स्थितम् । ४. संजीवनीसंमतः पाठोऽयम् । क्रमेऽपि भेदः । ५. युष्मासु स्थितम् । ६. पाठः संजीवनीस्थः, क्रमस्तु न तथा । ७. अहं करोमि।