SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३६ षष्ठः परिच्छेदः। तुझेहि तुब्भेहि तुम्हेहि मिर्सि-भिसि सिद्धस्य युष्माभिरित्यस्य त्रय आदेशा भवन्ति । तुज्झेहि, तुन्भेहि. तुम्हेहि । 'तज्झेहि, तन्भेहि, तम्हेहि त्रयोऽन्ये युष्मदो भिसि' । तज्ोहि, तन्मेहि तम्हेहि । युष्माभिरिति ॥ ३४ ॥ . तुझेहीति । भिसू के परे सिद्ध 'युष्माभिः' को तुज्ञहि तुम्भेहि सुम्हेहि ये तीन आदेश होते हैं। युष्माभिः को तज्झेहि, तन्भेहि, तम्हेहि, ये तीन आदेश और होंगे। युष्माभिरिति ॥३४॥ ङसौ तत्तो तइत्तो तुमादो तुमादु तुमाहि ॥ ३५ ॥ सौ परतो युष्मदः पदस्य तत्तो, तहत्तो, तुमादो, तुमादु, तुमाहि इत्येत आदेशा भवन्ति । तत्तो आगदो। तहत्तो, तुमादो, तुमादु, तुमाहि आगदो । त्वदागतः ॥ ३५॥ सौ तत्तो तइत्तो तुमाओ तुमाइ तुमाहि वा-सि सिद्धस्य त्वदित्यस्य तत्तो, तइत्तो इत्यादयः पञ्च आदेशाः स्युः । तत्तो-त्वत् । 'तुम्हाहिन्तो तम्हाहिन्तो तुहिन्तो युष्मदो सौ। श्रमी अपि त्रयः प्रोक्ताः पृथगादेशपञ्चकात्' ॥ एवम्-अष्ट रूपाणि भवन्ति । तुम्हाहिन्तो, तम्हाहिन्तो तुहिन्तो, तुडिओ। त्वत् श्रुटितः ॥ ३५ ॥ साविति । सि के परे सिद्ध 'स्वत्' इस पद को तत्तो, तइत्तो, तुमाओ, तुमाइ, तुमाहि ये पाँच आदेश हों। स्वत् इति । युष्मद् के सि के परे तुम्हाहिन्तो, तम्हाहिन्तो, तुहिन्तो, ये तीन आदेश और होंगे। इस प्रकार स्वत् के स्थान पर आठ रूप होंगे । तत्तो तुडिओ । स्वत् ब्रटित इति ॥३५॥ तुमाहिन्तो तुमासुन्तो भ्यसि ॥ ३६ ॥ युप्मदः पदस्य पञ्चमीबहुवचने भ्यसि तुह्माहितो, तुह्मासुन्तो इत्येतावादेशौ भवतः । तुलाहिंतो, तुह्मासुन्तो आगदो ॥३६॥ तुज्झाहिन्तो तुज्झासुन्तो भ्यसि-पश्चमीबहुवचने भ्यसि सिद्धस्य युष्मद् इत्यस्य एताबादेशौ स्तः । तुज्झाहिन्तो, तुज्झासुन्तो अण्णो देवो । युष्मद् भन्यो देवः । तुझेहिन्तो, तुम्हेहिन्तो, तुम्हासुन्तो, तुम्हेत्तो, तुम्हाहिन्ती, तुज्मन्तो, तुहेहि, तुम्हेहि, तुज्झेहि, शुम्भासुन्तो इति दशान्ये युष्मदो भ्यास प्रख्याताः ॥ ३६ ॥ तुजोति । पशमीबहुवचन भ्यस् के परे सिद्ध 'युष्मद्' को तुजमाहिन्तो, तुज्यासुन्तो ये आदेश हो । तुज्झाहिन्तो, तुज्यासुन्तो अण्णो देवो । युष्मद् अन्यो देवः। युप्मद् शब्द के भ्यस् के परे 'युष्मद्' इस सिद्ध पद को, तुझेहिन्तो तुम्हेहिन्तो, तुम्हासुन्तो, तुम्हेत्तो, तुम्हाहिन्तो, तुमन्तो, तुहेहि, तुम्हेहि, तुजोहि, तुम्भासुन्तो ये दश भादेश और होते हैं । उदाहरण पूर्व के समान कल्पना कर लेना । युष्मद् इति ॥ ३६॥ वो भे तुज्झाणं तुमाणमामि ॥ ३७॥ १. संजीवनीसंमतः पाठः। २. त्वत्-आगतः। ३. संजीवनीस्थः पाठः । ४. युग्मदागतः। ५. संजीवनीसंमतः पाठः।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy