________________
१३८
प्राकृतप्रकाशेइत्यादि पाँच आदेश होते हैं। त्वया में भी पाँचों और स्वयि में भी पाँचों होंगे ॥ ३० ॥ . उसि तुमो तुह तुज्झ तुम तुम्माः ॥३१॥
युप्मदः पदस्य उंसि तुमो, तुह, तुज्झ, तुह्म, तुम्म इत्येत आदेशा भवन्ति । तुमो पदं । तुह, तुज्झ, तुह्म, तुम्म पदं ॥ ३१ ॥
कसि तुमोन्तुह तुज्म-तुव-तुम्हा:-सि सिद्धस्य युष्मदः पदस्य तवेत्यस्य पश्चादेशाः स्युः । तुमो धणं । तुज्म पित्रा । तव धनम् । तव पिता । इत्यादि ।
तज्म, तम्बे, दिए, तुज्म, तुमाइ, तु, तुमे, तुमाः।
युष्मदो सि सिद्धस्य स्युरष्टावपरेऽप्यमी ॥ तज्झेत्यादयः । तव ॥ ३१॥
सीति । युष्मद्-शब्द का इस् के परे सिद्ध तब इस पद को तुमो इत्यादि पाँच आदेश हों। उदाहरण स्वयं बना लेना । 'स् के परे सिद्ध' तव को, तज्म-तम्बे-दिए इत्यादि । आठ आदेश और होंगे । तझ-तम्बे-दिए-तुझा (इत्यादि) धणं । तव धनमिति ॥ ३१॥
आडि च ते दे ॥ ३२॥ ___आङि तृतीयैकवचने चकाराद् उसि च परतो युष्मदः पदस्य ते, दे इत्येतावादेशौ भवतः। ते का दे की ते धणं, दे धणं ॥ ३२ ॥ __ आडिच ते दे-आडि टाप्रत्यये सिद्धस्य त्वयेत्यस्य, सि सिद्धस्य तवेत्यस्य च ते, दे इत्यादेशौ भवतः । ते, दे कियात्वया कृतम् । ते, दे धणं । तव धनम् ॥३२॥
माडीति । टाप्रत्यय के परे सिद्ध त्वया इसको तथा उस के परे सिद्ध तव इसको ते-दे ये आदेश हो।ते-दे-किरं। त्वया कृतम्। त्वया को ते, दे आदेश हुये। एवम् ते-दे-धणं । तव धनम् । तव को ते, दे आदेश हो गये ॥३२॥
तुमाइ च ॥ ३३॥ आङि युष्मदः पदस्य तुमाइ इत्ययमादेशोभवति । तुमाइ कों ॥३३॥
तुमाइ च-टाप्रत्यये सिद्धस्य त्वयेत्यस्य तुमाइ इति स्यात् । तुमाइ । 'आहुः ए-दि-तु-इत्यन्यानादेशानाकि युष्मदः' । ए, दि, तु पढिअं । त्वया पठितम् ॥ ३३ ॥
तुमाइ इति । टाप्रत्यय के परे सिद्ध त्वया इसको तुमाइ आदेश हो। 'युष्मद् शब्द के भाक्षर्थात् टाके परे सिख त्वया इसको ए-दि-तु ये तीन आदेश और हों। तुमाइए दि तु पढिरं । त्वया पठितम् । त्वया को उक आदेश हुये ॥३३॥
__ तुज्झेहिं तुझेहिं तुम्मेहि मिसि ॥ ३४ ॥ मिसि परतो युष्मदः पदस्य तुज्झहिं, तुझेहि, तुम्मेहिं इत्येत आदेशा भवन्ति । तुज्झहिं, तुह्मोहि, तुम्मेहिं कसं ॥ ३४॥
१. तव पदम् । पदशब्दः संस्कृतसमो विकारामाववान् महिला-शब्दवत् 'तत्समास्ते येषु न विकार इति प्राकृतव्याकरणनियमः। २. संजीवनीसंमतः पाठः। ३. त्वया कृतम्। ४. तव धनन् । ५. त्वया कृतम् । ६. युष्माभिः कृतम् ।