________________
प्रथमः परिच्छेदः होने से हलदी। (पृथिवी) उक्त सूत्र से इकार को अकार। नं. ११ से उकार । नं. २३ से थकार को हकार । पुहवी ॥ १३॥
इतेस्तः पदादेः ।। १४ ॥ पदादेरितिशब्दस्य यस्तकारस्तस्मात् परस्येकारस्य अकारो भवति । इअ । (२-२ त्लोपः) उअह', अण्णहा । (३-२ यलोपः, २-४२ = ण, ३-५० द्वि०, २-२७ थ्ह ) वअणं । (२-२ च्लोपः, २-४२ = ण, ५-३० वि०) इअ, विअसन्तीउ। (२-२ क्लोपः,५-२० जश् = उ)चिरं। इति पश्यतान्यथावचनम् । इति विकसन्त्यश्चिरम् । पदादेरिति वचनादिह न भवति । पिओ ति। (३-३ लॊपः, २-२ यलोपः, ५-१ ओ, ४-१ इलोपः) प्रिय इति ॥ १४॥
इतेस्तः पदादेः-पदादो वर्तमानस्य इतिशब्दस्य ति-इत्यस्येकारस्य अकारः स्यात् । इअ विहसन्तो। अपदादौ तु-मत्ति णकेइ । सुजणो त्ति ॥ १४ ॥ ___ पद के आदि में वर्तमान इतिशब्द के तकारोत्तर इकार को अकारादेश होता है। नं. २ से तकारलोप। इस विअसन्तीउ। जहां इतिशब्द पद के आदि में नहीं होगा वहां अकारादेश नहीं होगा। जैसे-'हरो ति' नं. ४२ से ओकार, हरो।'नीडादिषु' से तकारद्वित्व । ३५ से इकार लोप । (हरः इति)। एवम्-(सुजनः इति) सुजणो त्ति ॥१४॥
उदिक्षुवृश्चिकयोः ॥ १५॥ इक्षुवृश्चिकयोरित उत्वं भवति। उच्छू। (३-३०५ = च्छ्, ५-१८दीर्घः) . विच्छुओ। ( १-२८ ऋ=इ, ३-४१ श्च = च्छ्, क्लोपः, ५-१ ओ)॥
उदिक्षुवृश्चिकयोः-एतयोरिकारस्य उ स्यात् । उच्छू। विच्छुओ। (इक्षुः, वृश्चिकः)॥ ___इ-वृश्चिक शब्द के इकार को उकार हो। (इचः) 'अश्यादिषु छ:' इससे 'छ' को 'छ' आदेश । नं. ६ से द्वित्व । ७.से चकार। ५२ से उकार को दीर्घ, प्रकृत सत्र से उकार । उच्छू। (वृश्चिकः) नं. १० से ऋको इकार । प्रकृत सूत्र से वृश्चिक शब्द के इकार को उकार । 'वृश्चिके छ: से श्च को म्छ आदेश। नं.-२ से तलोप, १२ से भोकार। विन्छुओ। भामह ने 'श्व' को 'छ' आदेश करके 'विच्छुओ' जो सिद्ध किया है, वह प्रमाद है, क्योंकि न्छादेश विशेष विहित होने से छादेश का बाधक है।
ओ च द्विधा कृतः ॥१६॥ कृञ्धातुप्रयोगे द्विधाशब्दस्यौ कारो भवति चकारादुत्वं च । द्विधा कृतम्, दोहाई। (३-३ वलोपः, २-२७ ध्ह , १-२८ . ऋ3,२-२कतयोलोपः,५-३० बिं०) द्विधा कियतेन्दोहाइजर, दुहा
.
१. 'उअ पश्ये' ८ । २ । २११ ति । पक्षे देक्स ।हे॥ २.इतेः स्वरात तश्च दि. ८।१।४२ । पदात्परस्य ईतेरादेलंग मवति, स्वरात्परश्च तकारो विर्भवति । किन्ति, जन्ति । स्वराद-तइति । शत्ति । पुरिसोत्ति । हे०॥ ३. क. पु. हत इत्यधिकः पाठः॥