SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे(५-३०.बिं०) चेंध, चिंधं । (३-३४ न्ह =न्ध ,५-३० वि०) वेण्ड, विण्हू । (३-३३ ष्ण = ण्ह , ५-१८ दीर्घः,) पेटुं, पिटुं। (३-१० = ठ, ३-५० द्वि०, ३-५१ = ट, ५-३० वि०) पिण्ड-निद्रा-सिन्दूर-धम्मिल्लचिह्न-विष्णु-पिष्टानि । समग्रहणं संयोगपरस्योपलक्षणार्थम् ॥ १२ ॥ इत एत् पिण्डसमेषु-पिण्ड इत्येवंसदृशेषु शब्देषु इकारस्य एत्वं वा स्यात् । (पिण्डम् ) पेण्ड, पिण्डं । (सिंदूरम् ) सेंदूर, सिंदूरं । (धम्मिल्लः) धम्मेल्लो, धम्मिल्लो । (विष्णुः ) वेण्हू, विण्ह । (बिल्वम् ) वेल्लं, विल्लं । ( विष्टिः ) वेट्टी, विठ्ठी । व्यवस्थित विकल्पत्वात्किंशुके नित्यमेत्त्वम् । केसुअं । पिण्डसमत्वं संयोगपरत्वेन बोध्यम् ॥१२॥ __ पिण्ड शब्द के समान शब्दों के इकार को एकार विकल्प से हो। सादृश्य संयोगपरत्वेन लेना । (पिण्डम्) अनुस्वार सर्वत्र नं. ६२ से होगा। पेण्ड, पिण्डं । (सिन्दुरम) सेन्दूर, सिन्दूरं । (धम्मिलः) ४२ से ओकार। धम्मेल्लो, धम्मिल्लो । (विष्णुः) 'हनष्णक्षणक्षां ग्रहः' इससे प्ण को ण्ह आदेश । नं. ५२ से उकार को दीर्घ । नं. ६० से सुलोप, पिण्डादित्वात् विकल्प से एकार। वेण्ह, विण्ह । (बिल्वम् )नं.२ से वलोप । ६ से लकार द्वित्व । ६२ से अनुस्वार । बेल्लं, बिल्डं। (विष्टिः) नं. २८ से ठ को ठ। नं. ६.से द्वित्व । ७ से टकार। नं. ५२ से उकार को दीर्घ । प्रकृत सूत्र से विकल्प से एव । वेट्टी, विट्ठी। नोट-नं. (५) सर्वत्र लवराम्। (४२) अत ओत् सोः। (३५) संधी अजलोपविशेषा बहुलम् । (१८) पोवः। (३) उपरि लोपः कगडतदपषसाम् (६) शेषा. देशयोर्द्वित्वमनादौ । (६२) नपुंसके सोबिन्दुः । (५२) सुभिसुप्सु दीर्घः (२६) शषोः सः। (६४)श्चत्सप्सां छः। (७) वर्गेषु युजः पूर्वः। (५७) चौर्यसमेषु रियः। (२) कगचजतदपयवां प्रायो लोपः । (५९) उदूतो मधूकादिषु ॥१२॥ अत् पथिहरिद्रापृथिवीषु ॥ १३॥ पथ्यादिषु शब्दषु इकारस्याकारो भवति । पहो। (२-२७ थ् = ह्, ४-६ नलोपः, ५-१ ओ) हलहा । (२-३० र = ल , ३-३ पः, ३-५० वि०) पुहवी। (१-२९ ऋ= उ,२-२७ ० = ह्) ॥१३॥ ___ अत् पथिहरिद्रापृथिवीषु-एषु इकारस्याकारो भवति । (पन्थाः) पहो। हलद्दा, हलद्दी । पुहवी । (हरिद्रा, पृथिवी)॥१३॥ पथिन्, हरिद्रा, पृथिवी शब्दों के इकार को अकार हो। (पन्थाः) पयिन् नं. ६० से नकार का लोप। अत् पथि० प्रकृत सूत्र से अकार । नं. २३ से थकार को हकार । नं. ४२ से ओकार । ३५ से अकारलोप। पहो इति सिद्धम् । अथवा दूसरे प्रकार से मी सिद्ध हो सकता है। (पन्थाः) नमोहलि, इससे नकार को अनुस्वार, मांसादिषु वा इससे अनुस्वारलोप। अन्य कार्य पूर्ववत् । पहो इति। (हरिद्रा) "हरिद्रादीनां रोल' इससे रेफ को लकार । 'इत् पथिहरिद्रा' इससे इकार को अकार । हलहा। रेफलोप, दकारद्वित्व नं. ५+६ से जानना। 'आदीतो बहुलम्' से ईकार
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy