________________
प्राकृतप्रकाशेजह। (७-८ यक् = इज, ४-४ इलोपः, ३-३ लॊपः, २-२ रोपः, ७-१त-इ)॥ १६॥
ओ च द्विधा कृषः कृष उपपदस्य द्विधा इत्यस्य इकारस्य उकारः स्याद्. ओकारश्च । दुहाइअं, दोहाइअं । (द्विधा कृतम् ) ॥ १६ ॥
कृष उपपद रहते द्विधा शब्द के इकार को ओकार हो और चकार से उकार भी हो । (विधा-कृतम्) नं.५ से वकारलोप । २ से ककार-तकारलोप। नं. २३ से धकार को हकार । नं. १० से इकार । ६२ से अनुस्वार । प्रकृत सूत्र से इकार को विकल्प से ओकार । दोहाइअं। पक्ष में उकार । दुहाइवे ॥ १६ ॥
ईद सिंहजिह्वयोश्च ॥ १७ ॥ एतयोरादेरिकारस्य ईकारो भवति । सीहो' ( ५-१ ओ ). जीहा । (३-३ वलोपः) । चकारोऽनुक्तसमुञ्चयार्थः, तेन-धीसत्थो, (३-३ वलोपः, २-४३ श् = स् , ३-१२ स्त् =थ् , ३-५० द्वि०, ३-५१ थ् = त्, ५-१ ओ) वीसंभो। (३-३ ोपः, २-४३ श = स , ४-१७ बिन्दुः, ५-१ ओ) इत्येवमादिषु ईत्वं भवति ॥ १७ ॥
ईत् सिंहजिह्वयोश्च-एतयोरिकास्य ईकारःस्यात्। सीहो (सिंहः)। जीहा (जिह्वा) ॥
सिंह और जिह्वा शब्द के इकार को ईकार हो। (सिंहः) मांसादिषु वा (किसीकिसी पुस्तक में वा नहीं है। अस्तु) इससे अनुस्वारलोप। प्रकृत सूत्र से ईकार । ४२ से ओकार । सीहो। (जिह्वा) ईकार । नं.५से वकारलोप । जीहा।
नोट-नं. (६०) अन्त्यस्य हलः (२३) खघयधमा हः।(४२) श्रत मोत् सोः । (३५) सन्धी अज्लोपविशेषा बहुलम् । (५) सर्वत्र लवराम् । (६) शेषादेशयोईित्वमनादौ। (११) उहत्वादिषु । (२) कगचजतदपयवां प्रायो लोपः । (७) पर्गेषु युजः पूर्वः। (५)सुभिसुप्सु दीर्घः ।(१०)इडण्यादिषु (६२) नपुंसके सोबिन्दुः॥१७॥
(ऊदुत उपसर्गे विसर्जनीयेन) अदुत उपसर्गे विसर्जनीयेन-हलीत्यनुवर्तते। उपसर्गे यो विसर्जनीयस्तेन सह वर्तमानस्य आदिभूतस्य उतः ऊत् स्यात् हलि। दूसिक्खिमं। (दुःशिक्षितम् ) विसर्जनीयेम सह उपसर्गस्याविचक्षणाद् क्वचिदविसर्जनीयेऽपि उपसर्गोकारस्य ऊत् । सूहषा ( सुभगा ), 'सुभगाया भवत्यत्र दुर्भगायाश्च गस्य वः' इति गस्य वः । एवम्ऊसुश्रो । ऊसओ। 'नोत्सुकोत्सवयोरिति छत्वं न । (उत्सुकः । उत्सवः) हल्परत्वाभावे- दुराग्रारो (दुराचारः)। 'ऊदुतः सविसर्गस्य दुःसहादौ विभाषया'-दूसहो, दुसहो (दुःसहः) । 'ऊदुतः सविसर्गस्य दुर्जनादिषु नेष्यते', दुखणो (दुर्जनः) । दुब्मरो (दुर्भरः) । दुत्तरो ( दुस्तरः) इत्यादि ॥ . उपसर्गस्थ विसर्जनीय के सहित आदिभूत उकार को उकार हो, हलप्रत्याहार
१.हो घोऽनुस्वारात् ८ । १ । २६४ । सीहो, सिंघो। हे०॥ १. बाहुलकादनुस्वार निवृत्तिः साध्या ॥ * सूत्रमिदं मामहटीकायां नास्ति ।