________________
तृतीयः परिच्छेदः यामप्रियायां तु ठादेशो नैव दृश्यते' । इट्टा मृण्मयविशेषाः । प्रियायाम्-इष्टा । 'उष्ट्र'शब्दे विकल्पेन ठादेशः । उट्टो, उट्ठो ॥ १० ॥
पकार-टकार-संयुक्त वर्ण को ठ आदेश हो। (दृष्टिः)ट को आदेश। ६ से द्विस्व । ७ से टकार । १० से ऋ को इकार । दिट्टी । एवम् (सृष्टिः) पूर्ववत् । सिट्ठी। (मुष्टिः) मुट्ठी। (दृष्टम् ) ठादेश, द्वित्वादि पूर्ववत् । ९ से ऋ को अकार । दहें। (नष्टम् ) ठादेशादि पूर्ववत् । २५ से न को कार । पढें । सर्वत्र इकार को दीर्घ ५२ से। 'दटुं' इत्यादिक में अनुस्वार ६२ से, एवं सु का लोप ६० से जानना। जहाँ प्रिय अर्थ नहीं है, वहाँ ठादेश नहीं होगा। (इष्टा) ३ से षलोप । ६ से द्विस्व । इटामृण्मय वस्तु-ईट इति । उष्ट्र-शब्द में विकल्प से ठादेश होगा (उष्ट्रः) पूर्ववत् उभयत्र साधुत्व है । उट्टो । उट्ठो॥१०॥ _ नोट-नं. (२५) नो णः सर्वत्र । (६) शेषादेशयोत्विमनादौ । (३३) ध्यायोः । (७) वर्गेषु युजः पूर्वः । (५) सर्वत्र लबराम् । (२६) शषोः सः। (६२) नपुंसके सोर्बिन्दुः। (५९) उदूतो मधूके । (५८) अदातो यथादिषु वा (१८) पो वः ।
अस्थनि ॥ ११॥ अस्थिशब्दे युक्तस्य ठकारो भवति । अट्ठी । (३-९ सू० स्प० ) ॥११॥
अस्थनि-अस्थिशब्दे युक्तस्य स्थस्य ठः स्यात् । 'लिङ्गविपर्यासः' इति नपुंसकस्य स्त्रीत्वम् । अट्ठी । 'क्वचिदन्यत्रापि स्थस्य ठत्वमिष्यते' । विसंपूर्वस्य स्थाधातोरूपम् । 'अनुस्वारपरस्यादेशस्य न द्वित्वम्' । विसंठुलं, विसंष्ठुलम् । क्वचिद्ग्रहणानेहमुत्थिो । दुत्थिरो ॥ ११॥ __ अस्थिशब्द में संयुक्त स्थ को ठ आदेश हो। (अस्थि) 'स्थ' को ठादेश । ६ से द्वित्व । ७ से टकार । 'लिङ्गविपर्यासः'। कहीं-कहीं लिङ्ग बदल जाता है। अतः नपुंसक लिङ्ग का स्त्रीलिङ्ग हो गया। ५२ से दीर्घ । सुलोप ६० से। अट्ठी। कहीं अन्यत्र भी 'स्थ' को ठ होता है। (विसंष्ठलम्) स्थ को ठ हो गया। अनुस्वार से पर आदेशादि को द्विस्व नहीं होता है। अतः ठकारद्वित्व नहीं हुआ। विसंतुलं । कचित् कथन से (सुस्थितः) सुस्थिओ, (दुःस्थितः) दुथिओ में ठादेश नहीं होगा, किन्तु ३ से सलोप, द्वित्व, तकार, पूर्ववत् होगा ॥११॥
स्तस्य थः॥ १२ ॥ स्तशब्दस्य थकारो भवति । उपरिलोपापवादः। हत्थो (३-५० थद्वि०, ३-५१ थ् = त् , ५-१ यो)। समत्थो (३-३ लोपः, शे० पू०)। थुई (२-२ त्लोपः, ५-१८ दीर्घः)। थवओ (२-२ प्रायो ग्रहणात् वलोपो न, क्लोपस्तु भवति, ५-१ ओ)। कोत्थुहो (१-४१ सू० स्प०)। हस्तः, समस्तः, स्तुतिः, स्तबकः, कौस्तुभः ॥ १२॥
स्तस्य थः-स्त इत्यस्य थः स्यात् । कोत्थुहो ॥ १२ ॥
स्त को थ हो। (कौस्तुभः) स्त को थ हुआ। ६ से द्वित्व । ४ से सकार । २३ से हादेश । १४ से औ को ओ। ४२ से अ को ओकार। ६० से सलोप । कोथुहो॥१२॥