________________
সাবসায়ী
स्तम्बे ॥१३॥ स्तम्बशब्दे स्तकारस्य थकारो न भवति । तंबो (३-१ स्लोपः, ४-१७ वर्गान्तबिन्दुः, ५-१ ओ) ॥ १३॥
तः स्तम्बे'-अस्य तः स्यात् । तंबो ॥ १३ ॥ स्तम्बशब्द में स्त को त हो । थादेश का अपवाद है। (स्तंबः) तंबो ॥३॥
स्तम्भे खः ॥ १४ ॥ स्तम्भशब्दे स्तकारस्य खकारो भवति । खंभो (४-१७ वर्गान्तवि०, ओत्वं पू०)॥१४॥
स्तम्भे खः-स्तम्भशब्दे स्तस्य खः स्यात् । खंभो । 'स्थूणार्थे स्तस्य खः स्तम्भे नत्वन्यस्मिन् कदाचन' । ऊरुत्थंभो ॥ १४ ॥ ___ स्तम्भशब्द के स्त को ख हो । (स्तम्भः) ख हो गया। खंभो। केवल स्थूणा अर्थ में खादेश होगा, अन्यत्र नहीं। (ऊरुस्तम्भः) में ख नहीं होगा, किन्तु पूर्ववत् स्तको थ। द्वित्व, तकार ६ तथा ७ से । ओत्वादि पूर्ववत् । ऊरुत्थंभो। (अमिस्तम्भः) ४ से नलोप। ६ से द्वित्व । अग्गिस्थंभो ॥१४॥
नोट-नं. (९)ऋतोऽत् । (१०) इडण्यादिषु । (१५) नो णः सर्वत्र । (५२) सुभि. सुप्सु दीर्घः । (६२) नपुंसके सोर्बिन्दुः। (६०) अन्त्यस्य हलः। (३) उपरि लोपः कगडतदपषसाम् (६) शेषादेशयोढिस्वमनादौ । (७) वर्गेषु युजः पूर्वः । (२३) खधयधभा हः ।। (१४) औत ओत् । (४२) अत ओत् सोः। (७) अधो मनयाम्।
___ स्थाणावहरे ॥ १५॥ स्थाणुशब्दे युक्तस्य खकारो भवति, अहरे हरेऽभिधेये न भवति । खाणू (५-१८ दीर्घः)। अहर इति किम् ? थाणू हरो (३-१ स्लोपः, शे० पू०,५-१ ओ)। स्थाणुहरः ॥१५॥
स्थाणावहरे-महेश्वरभिन्नेऽर्थे विद्यमानस्य स्थाणुशब्दस्य स्थस्य खः स्यात् । खण्णुओ । हरे तु-थाणू ॥१५॥
हरमहादेव से अतिरिक्त अर्थ में विद्यमान स्थाणु-शब्द के स्थ को ख भादेश हो। (स्थाणुकः) ख आदेश । ५८ से आ को अकार । ४१ से द्वित्व । २ से कलोप । ४२ से ओकार । खण्णुओ। हर-अर्थ में ३ से सकारलोप। ५२ से उकार को दीर्घ । थाणू । 'स्थाणुर्वा ना ध्रुवः शङ्क: । 'स्थाणू रुद्र उमापतिः' अमर ॥ १५॥
स्फोटके ॥ १६॥ स्फोटकशब्दे युक्तस्य खकारो भवति । खोडओ (२-२०८ = ड्, २-२ कलोपः, ५-१ ओ)॥ १६ ॥
लेटके च-अत्र युक्तस्य खः स्यात् । खेडभो ॥ १६ ॥ चेटक शब्द में स को ख भादेश हो।(खेटकः) खेडओ। कलोपादि पूर्ववत् ॥१६॥ १ सजीवन्यादिसंमतः पाठः। २. एष पाठः सचीवन्यादिसंमतः।