________________
तृतीयः परिच्छेदः ।
र्यशय्याभिमन्युषु जः ॥ १७ ॥
र्य इत्यस्य शय्याभिमन्युशब्दयोश्च युक्तस्य जकारो भवति । कज्जं ( ४-१ आ = अ, ३-५० द्वित्वम्, ५ - ३० बिं० ) । सेजा (१-५ सू० स्पष्टम् ) । अहिमज्जू' (२-२७ भू = ह्, ३ - ५० जूद्वि०, ५ - १८ दीर्घः ) । कार्यम्, शय्या, अभिमन्युः ॥ १७ ॥
५५
शय्याभिमन्युषु जः
इत्यस्य शय्याऽभिमन्युशन्दयोश्च युक्तस्य वर्णस्य जः स्यात् । कज्जो । भज्जा | सेज्जा । अहिमज्जू । 'र्य इत्यस्य र लोपोऽपि शौरसेन्यां प्रयुज्यते' । अय्यो । अय्यउत्तो । शुद्धप्राकृते तु नो । अज्जउत्तो ॥ १७ ॥
र्य- अक्षर और शय्या अभिमन्यु शब्दों के संयुक्त य को जकारादेश हो । ( कार्यम् ) र्य को कार । ६ से द्विव । ५८ से ककारोत्तर आकार को अकार । लिङ्गव्यत्यय | पुंलिङ्ग । ओत्वादि पूर्ववत् । कज्जो । ( भार्या) जादेश । द्विस्व । ३८ से हस्व । भज्जा । ( शय्या) जकारादेश, द्वित्व । २६ से श को स । ३१ से एकार । सेज्जा । ( अभिमन्युः ) उक्त सूत्र से न्यु गत न्य को जादेश । द्वित्व । २३ से भ को ह आदेश । ५२ से दीर्घ । ६० से सलोप । अहिमज्जू । शौरसेनी में र्य इसके रेफ का लोप होगा । ६ से द्वित्व । आर्यः का अय्यो । आर्यपुत्रः का अय्यउत्तो । ५ से रेफलोप । २ से पलोप । ६ से तकारद्वित्व | अय्यउत्तो । प्राकृत में अज्जउत्तो ॥ १७ ॥
- तूर्यधैर्य सौन्दर्याश्चर्य पर्यन्तेषु रः ॥
१८ ॥
एतेषु शब्देषु र्यस्य रेफो भवति । तूरं ( ३-५४ रस्य द्वित्वं न, ५-३० बिं० ) । धीरं ( १-३९ सू० स्प० ) । सुन्दरं । अच्छेरं । पेरन्तं । ( १-५ सू० स्प० ) ॥ १८ ॥
तूर्यधैर्यसौन्दर्याश्वर्य पर्यन्तेपुरः - एषु 'र्य' इत्यस्य रः स्यात् । तूरं । धीरं । सुंदरं । अच्छेरं । पेरंतो । 'शौण्डीर्येऽपि रादेशः' । सोंडीरं ॥ १८ ॥
तूर्यादिक शब्दों के 'र्य' इसको 'र' आदेश हो । ( तूर्यम् ) र आदेश हो गया । ६२ से अनुस्वार | तूरं । ( धैर्यम्) र्य को र आदेश । 'ईत् धैर्य' से ऐकार को ईकार । धीरं । ( सौन्दर्यम्) र्य को र· आदेश । ६५ से औ को उकार । ३१ से एकार | सुंदरं । (आश्चर्यम्) र आदेश । ६४ से श्व को छ । ६ से द्विस्व । ७ से चकार । ३१ से एकार | ५८ से आकार को अकार । अच्छेरं । ( पर्यन्तः ) र्य को र । ३१ से एकार, ओश्वादि पूर्ववत् । परंतो । शौण्डीर्य शब्द में भी 'ये' को र आदेश होता है । २६ सेश को सकार, १४ से औकार को ओकार । सोंडीरं ॥ १८ ॥
सूर्ये वा ॥ १९ ॥
सूर्यशब्दे र्यकारस्य रेफादेशो भवति वा । सूरो ( ५-१ ओत्वं ) । सुज्जो' पक्षे (४-१ ऊ उ, ३-१७ र्य= ३ ५० जूद्वि०, ओ० पू० ) ॥ १९ ॥
"
१. क० पु० शेषादेशपोद्वित्वमनादाविति द्वित्वम् । तत्र जकारस्य वर्गतृतीयत्वेन युक्ताभावाद 'वर्गेषु युजः पूर्व' इत्यस्य न प्राप्तिः । अ० पा० । २. वाग्रहणात् 'शष्यादि' ( ३।१७ ) सूत्रेण कारोऽपि ।