SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे सूर्ये वा-अत्र र्य इत्यस्य वा ः स्यात् । सूरी । सुबो ॥ १९॥ सूर्य-शब्द में 'य' को 'र' विकल्प से हो। सूरो। पक्ष में ज आदेश, द्विस्व, ओख पूर्ववत् । ५९ से ऊकार को उकार । सुजो ॥ १९॥ ___ नोट-नं. (५८) अदातो यथादिषु वा । (४१) नीडादिषु । (२) कगचजतदपयवां प्रायो लोपः। (४२) अत ओत् सोः । (३) उपरि लोपः कगडतदपषसाम् । (५२) सुभिसुप्सु दीर्घः। (६) शेषादेशयो िवमनादौ । (२६) शषोः सः। (३१) ए शय्यादिषु । (२३) खघयधभां हः । (६०) अन्त्यस्य हलः । (५) सर्वत्र लवराम् । (६२) नपुंसके सोबिन्दुः। (६५) उत्सौन्दर्यादिषु । (६४)श्वत्सप्सां छः । (७) वर्गेषु युजः पूर्वः । (१४) औत ओत् । (५९) उदूतो मधूकादिषु । चौर्यसमेषु रिअं ॥२०॥ चौर्यसमेषु शब्देषु र्यस्य रिअमित्यादेशो भवति । चोरिअं (१-४१ औ= ओ)। सोरिअं। वीरिअं (२-४३ श् = स् , शे० पूर्व०)। चौर्य-शौर्य वीर्याणि । सम ग्रहणादाकृतिगणोऽयम् ॥ २०॥ ___ चौर्यसमेषु रि:-चौर्यतुल्येषु शब्देषु 'Z' इत्यस्य रिश्र आदेशः स्यात् । चोरिअं । 'ईषत्स्पृष्टो रियादेशे यकारोऽकार एव वा' । पक्षे-चोरियं । महुरिअं, महुरियो । अच्छरिअं, अच्छरियं । सोरिअं, सोरियं । थेरिअं, थेरियं । आचारिओ, आचारियो। धुरिओ, धुरियो । धोरिश्रो च । भारिश्रा, भारिया । अरिओ, अरियो ॥ २०॥ चौर्यशब्द के सदृश शब्दों में यं को रिय आदेश हो । ईषरस्पृष्ट प्रयन वाला 'रिय' आदेश का यकार होगा अथवा यकार का लोप होकर 'रिअ' आदेश रहेगा। उदाहरणों में स्पष्ट है। (चौर्यम्) रिय आदेश । १४ से औ को ओकार। चोरियं । पक्ष में 'रिअ' । चोरिअंश (माधुर्यम्)यं को रिय। ५८ से आ को अकार । २३ से ध को है। महरियं, पर में महुरि। (आश्चर्यम्) रिय आदेश । ५८ से आ को अ। ६४ से श्च को छ । ६ से छकारद्विस्व । ७ से चकार । अच्छरियं, अच्छरि।(शौर्यम्) रियादेश। १४ से औ को ओ। २६ से श को स । सोरियं, सोरिअं। (स्थैर्यम्) १३ से ऐ को एकार । ३ से सलोप। थेरियं, थेरि। सर्वत्र नपुंसकलिङ्ग में ६२ से अनुस्वार होगा। (आचार्यः) २ से चलोप। रियादेश । आआरियो, आ. आरिओ । ४२ से ओकारादि पूर्ववत् । (धुर्यः) धुरियो, धुरिओ। किसी किसी पुस्तक में 'धोरिओ' है, वहाँ 'उत ओत् .' से उ को ओ होगा।(भार्या) भारिया, मारिआ।(आर्यः) अरियो-अरिओ। ५८ से आ को अकार ॥२०॥ पर्यस्तपयोणसौकुमार्येषु लः ॥ २१ ॥ एषु शब्देषु यस्य लकारो भवति । पल्लत्थं (३-५० द्वि०, ३१२ स्त् = थ्, ३-५० वि०, ३-५१ थ्-त्, ५-३० वि०)। पल्लाणं (पूर्ववत् )। सोअमलं (१-१२ सू० स्पष्टम् ) ॥२१॥ पर्यस्तपर्याणसौकुमार्येषु लः-एषु यस्य लः स्यात् । पल्लत्यं । पल्लाणं । १.रिमा-ति संजीवनीसमतः पाठः। २. छकारो भवति । क० पु० पाठः ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy