SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सप्तमः परिच्छेदः । १५६ 6 1 धातुओं में अर्थात् कृ, दा को छोड़ कर श्रु, वच्, गम, रुद्, दृश्-धातुओं को भविष्यत्काल में प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुष तीनों में अनुस्वार-रहित सोच्छ, वोच्छु, गच्छ, रोच्छु, दच्छ इत्यादिक आदेश होते हैं। और हि-विकरण का विकल्प से लोप होता है । श्रु धातु सुनने के अर्थ में है। श्रु धातु से भविष्यत्काल में तिपूप्रत्यय । पकार इत् । उक्त सूत्र से सोच्छ आदेश, विकल्प से हि विकरण का लोप, 'ततिपोरिदेतौ' से तिप् को इकार, 'ए च क्वा' इससे धातु के अकार को इकार आदेश । सोच्छिइ । पक्ष में जहाँ हि-विकरण का लोप नहीं होगा, वहाँ सोच्छिहिह साधुत्व पूर्ववत् । प्रथमपुरुष बहुवचन में 'न्तिहेत्थ ०' इससे न्ति आदेश । सोच्छिन्ति, सोच्छिहिन्ति । मध्यमपुरुष एकवचन में सिप्, 'सिप्थासोः सि से इससे उभयत्र = आत्मनेपद - परस्मैपद में सि आदेश होगा। अकारान्त से ही सि आदेश होता है, अतः यहाँ 'से' आदेश नहीं होगा । सोच्छिसि, सोच्छिहिसि । मध्यमपुरुष बहुवचन में 'थ' प्रत्यय होगा । उसको न्ति 'स्मृतो न्ति झिझयोः स्थाने, हइत्था वेति थध्वमो:' । 'न्ति हेल्था ० ' इससे ह और इत्था आदेश । 'सन्धौ अज्लोपविशेषा बहुलम्' से इत्थाप्रत्यय के इकार का लोप । एवं श्रोष्यथ का सोच्छिह, सोच्छिहिह, सोच्छित्था, सोच्छिहित्था ये रूप होंगे । उत्तमपुरुष के एकवचन में सोच्छं, वोच्छं इत्यादिक होते हैं यह प्रथम कह आये हैं । उत्तमपुरुष बहुवचन में मस् को 'न्हित्था ' सेमो, मु, म आदेश होंगे। सोच्छिमो, सोच्छिहिमो । श्रोष्यामः । एवं जहां मु आदेश होगा, वहीँ सोच्छ, सोच्छिहिमु । जहाँ म आदेश होगा, वहाँ सोच्छिम, सोच्छिहिम रूप होंगे। ये छ रूप श्रोष्यामः इस लृट्-लकार के कहे। इसी प्रकार विध्यादिक अर्थों में लिङ्, लोट के भी तीनों वचनों में रूप जानना ॥ १७ ॥ उ सु सु विध्यादिष्वेकस्मिन् ॥ १८ ॥ विध्यादिष्वेकस्मिन्नुत्पन्नस्य प्रत्ययस्य यथासंख्यम् उ, सु, मु इत्येत आदेशा भवन्ति । इसउ । हससु । हसमु ( स्पष्टं, ७–१ सूत्रस्य बाधः ) । हसतु । हस । हसानि ॥ १८ ॥ उः, " उ सु मु विध्यादिष्वेकस्मिन् — विध्यादिष्वर्थेषु वर्तमानस्य लिङः एकवचनस्य उसु मु इति त्रय आदेशा भवन्ति । 'लोट् चे 'ति निर्देशात् लिङ्- लोटोर्ग्रहणम्, विधिनिमन्त्रणामन्त्रणाभीष्टसंप्रश्नप्रार्थनाः विध्यादयो प्राह्याः । लोटो लिन्ध एकवचने ततिपोः थास्सिपोः सुः, इमिपोः मुः । 'ततिपोरिदेतौ' इत्यस्य, 'सिप्यासोः सिसे' इत्यस्य, 'इण्मिपोमिः' इत्यस्य च बाधः । करोतु, कुरुताम् इत्यत्र कुर्यात् कुर्वीत इत्यत्र च कुणउ इति । डुकृञ् करणे । 'कृञः कुण च' ७।१० इति कुण आदेशः, लिङ्लोटोस्ततिपोरन्यतरस्य उ इत्यादेशः । सो कुणउ । मध्यमपुरुषस्य लिलोटोरुभयत्र एकवचने सिप्यासोः अन्यतरस्य सु इत्यादेशः, कुणादेशः पूर्ववत् । तुमं कुणसु । त्वं कुर्याः, कुरुथाः । लोटि-कुरु, कुरुष्व वा । उत्तमपुरुषैकवचने इण्मिपोरन्यतरस्य मु इत्यादेशः । हं कुणमु । अहं करवाणि, करवे । कुर्याम्, कुर्वीय वा । 'विध्याद्यर्थेषु सिप्थासोरचादेशो विधीयते' । 'भिदिच्छिदोरन्त्यस्य न्दः' ७१४२ । इति भिदिछिदोरन्यतरस्य
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy