SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १५८ . प्राकृतप्रकाशेका भोच्छं। वेदिष्यामि का विच्छं-इत्यादिक आदेश जानना। यद्यपि पूर्वोक्त क्रमानुसार वेदिष्यामि का वेच्छं होना चाहिये परन्तु काव्यानुसार पूर्वाचार्यों के आदेशानुसार विच्छं होगा ॥ १६ ॥ ___ वादीनां त्रिष्वप्यनुस्वारवजं हिलोपश्च वा ॥ १७ ॥ श्रु इत्येवमादीनां प्रथममध्यमोत्तमेषु त्रिवपि पुरुषेषु परतो भविप्यति काले सोच्छं इत्यादय आदेशा भवन्ति, अनुस्वारं विहाय हिलोपश्च वा । सोच्छिइ, सोच्छिहिइ। श्रोष्यति । सोच्छिति, सोच्छिहिंति । श्रोग्यन्ति (सोच्छादेशे ७-३३ अ = इ, ७-१ ति, त= इ, पक्षे ७-१२ हि, ७-४ झिन्ति , ४-७ वि०, शे० पू०)। सोच्छिसि, सोच्छिहिसि । श्रोयसि (७-२ सिप, थास् = सि, शे०पू०)। सोच्छित्था, सोच्छिहित्था। श्रोष्यथ (७-४ थ= इत्था, पूर्ववत् हि)। सोच्छिमि, सोच्छिहिमि । श्रोष्यामि (७-३मिप = मि,शे० पू०) । सोच्छिमो,सोच्छिहिमो,सोच्छिमु, सोच्छिहिमु, सोच्छिम, सोच्छिहिम, सोच्छिसामो, सोच्छिस्सामु, सोच्छिस्साम । श्रोष्यामः (७-४ मस=मा, मु, म, एवं ७-१२ हि प्रयोगः, ७-१३ स्साप्रयोगे, मोमुमानां प्रयोगश्चाऽन्ते कार्यः) । एवं वोच्छादिरपि ॥ १७॥ श्वादीनां त्रिष्व'नुस्वारवर्ज हिलोपश्च वा-अनुस्वारवर्जमिति क्रियाविशेषणम् । पूर्वोक्तेषु सुवादिषु श्रु-चचि-गमि-रुदि-दृशीनां पञ्चानां त्रिषु प्रयममध्यमोत्तमेषु यथाक्रमं पूर्वसूत्रोक्ता एवादेशा अनुस्वारवर्ज भवन्ति, हिलोपश्च वा। धातोर्भविष्यति विकरणो यो हिः विहितः तस्य विकल्पेन लोपो भवति । श्रोष्यति, श्रु श्रवणे लुट्-प्रथमपुरुषैकवचनम्-तिप् । उक्तसूत्रेण अनुस्वाररहितः सोच्छ आदेशः। 'ततिपोरिदेतावितीकारः। ए च क्त्वा' ६३३ इति प्रकृतेः धातोः इकारः। सोच्छिइ, सोच्छिहिइ । प्रथमपुरुषबहुवचने 'न्तिहित्थे' त्यादिना न्तिः। सोच्छिन्ति, सोच्छिहिन्ति । मध्यमपुरुषैकवचने 'सिपथासोः सि से' ६।३ । इति सिः । 'श्रत ए से' इति नियमात् अत्र से इत्यादेशो न भवति । सोच्छिसि, सोच्छिहिसि । बहुवचने मस्य 'न्तिहेत्या.' ४ । इत्यादिना ह इत्या इत्यादेशौ। 'सन्धावज्लोप०' इति इत्या इत्यस्य इकारलोपः । सोच्छिह, सोच्छिहिह । सोच्छित्या, सोच्छिहित्था । उत्तमपुरुषबहुवचने मस, तस्य 'न्तिहेत्याः' इति मो-मु-मा इत्यादेशाः । सोच्छिमो, सोच्छिहिमो । एवं वर्वोच्छादेशे, गमेर्गच्छादेशे, रुदेः रोच्छादेशे, दृशेर्दच्छादेशे, विदेविच्छादेशेऽपि ऊह्यम् । लिब्लोटोरप्येवमेव बोध्यम् ॥ १७॥ श्रवादीनामिति । 'अनुस्वारवर्ज' यह क्रियाविशेषण है। पूर्वोक्त श्रु इत्यादिक १. सोच्छिहामो, मु, म, सोछिस्सा सोछिहित्था, वोछिहिस्सा । का० पा० । २. संजीवनीसुबोधिनीसंमतः पाठः।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy