________________
द्वितीयः परिच्छेदः।
सटाशकटकैटभेषु ढः ॥ २१ ॥ एतेषु टकारस्य ढकारो भवति । सढा। सअढो (२-२ क्लोपः, ५-१ ओ)। केढवो (१-३५ ऐ = ए, २-२९ भ = व् , ५-१ ओ) ॥२१॥
सटाशकटकैटभेषु ढः- एषु टस्य ढः स्यात् । सढा । सअढं । केढवो ॥ २१ ॥
सटा शकट-कैटभशब्दों के ट को ढ आदेश हो । (सटा) ढ आदेश । सढा (शकटम्) ढ आदेश। पुनः २६ से श को स। २ से कलोप। ६२ से अनुस्वार । सअढं। (कैटभः) ट को ढ । नं. १३ से ऐ को एकार । 'कैटभे वः' से भ को व । ओत्व पूर्ववत् । केढवो ॥ २१॥
स्फटिके लः ॥ २२ ॥ स्फटिकशब्दे टकारस्य लकारो भवति । फलिहो। (३-१ स्लोपः, २-४ क् = ह् , ५-१ ओ) ॥२२॥
स्फटिके लः-स्फटिकशब्दे टकारस्य लः स्यात् । फलिहो ॥ २२ ॥ स्फटिकशब्द में ट को लकारादेश हो । (स्फटिकः) ट को लादेश । नं. ३ से सलोप । 'स्फटिकनिकष' (२-४) से ककार को हकार । फलिहो ॥ २२ ॥ .
नोट-नं. (२) कगचजतदपयवां प्रायो लोपः। (४२) अत ओत्सोः । (१९) टो डः। (२) उपरि लोपः कगडतदपषसाम् । (१५) नो णः सर्वत्र । (२६) शपोः सः। (६२) नपुंसके सोर्बिन्दुः । (१३) ऐत एत्।।
- डस्य च ॥ २३ ॥ डकारस्यायुक्तस्थानादिभूतस्य लकारो भवति । दालिम (५-३० बि०)।तलाअं (२-२ ग्लोपः, ५-३० बिं०)।वलही (२-२७भ-ह) प्राय इत्येव । दाडिम (५-३० बिं०)। बडिशं (२-४३ श् = स्, ५-६० लि०)। णिबिडो (२-४२ =ण, ५-१ ओ)। दाडिमः, तडागः, वलभी, बडिशं, निविडम् ॥ २३॥
डस्य च-अयुक्तस्यानादिस्थस्य डस्य लः स्यात् । तलाओ । निअल । सोलह । अयुक्तस्य किम् ? उड्डीणो । मण्डवो। अनादिस्थस्य किम् ? डाइणी । डकारो । चकारग्रहणात् व्यवस्थितविभाषया क्वचिद् वा डस्य लः-गुलो, गुडो। दालिम, दाडिमं ।
आपीलिअं, पापीडियं । क्वचिन्नैव लः-लउडो । णिविडो ॥ २३ ॥ ___ असंयुक्त आदि में विद्यमान नहीं ऐसे ड को ल हो। (तडागः)ड को लादेश । नं. २ गलोप। सर्वत्र ४२ से ओकार होगा। तलावो । (निगडम्) निअलं, अनुस्वार ६२ से होगा। (षोडश) को लकार । नं. २७ से श को हकार, २६ से षको स। सोलह । (उड्डीनः), (मण्डपः) उभयत्र ड संयुक्त है अतः लादेश नहीं होगा। नं. २५ से न को णादेश । १८ से १ को व । उड्डीणो, मण्डवो । (डाकिनी), (डकारः)
१. क्वचिल्लकारो न भवतीत्यर्थः ।