SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३६ प्राकृत प्रकाशे द्विस्वविधानं किमर्थम् ? आदेशभूतत्वात् द्वित्वं तु भविष्यत्येवेति चेन्न । अस्य युक्तस्येत्यधिकार पठितत्वात् युक्तेभ्य एव संगतानां शेषादेशभूतानां द्वित्वम् । यथा - त्यथ्यद्यादेः-नञ्चम् । सर्वत्र लवराम्- कम्मेत्यादि । इह यकारस्य जः इति न द्वित्वप्राप्तिः ॥ १७ ॥ उत्तरीय - शब्द और अनीय - प्रत्ययसंबन्धी यकार को द्वित्वापन 'ज' आदेश विकल्प से हो । ( उत्तरीयम् ) य को ज-आदेश | 'इदीतः पानीयादिषु' से ईकार को इकार । ६२ से अनुस्वार पूर्ववत् । उत्तरिज्जं । पक्ष में नं. २ से यलोप । उत्तरीअं । ( करणीयम् ) पूर्ववत्, 'ज्जादेश, इकार, अनुस्वार । करणिजं, करणीअं । एवम् 'भरणीयम्' का भरणिजं, भरणीअं ॥ १७ ॥ छायायां हः ॥ १८ ॥ छायाशब्दे यकारस्य हकारो भवति । छाहा ॥ १८ ॥ छायायां ह: - अत्र यकारस्य वा हः स्यात् । छाहा, छाही । पक्षे - छात्रा । 'आतपाभाव इति वक्तव्यम्' । तेनेह न - कण अछा अंगं । पउमछा मुहं ॥ १८ ॥ छायाशब्द में विद्यमान यकार को विकल्प से हकार हो । ( छाया ) यकार को हकार | 'आदीतौ बहुलम्' से जहाँ आकार होगा, वहाँ छाहा । ईकार होने पर छाही । पक्ष में- नं. २ से यलोप-छाआ । आतप के अभावस्वरूप 'छाया' शब्द में हकारा देश होगा, सादृश्यादि में नहीं होगा । जैसे- ' कनकच्छायम्' यहाँ नहीं होगा । क्योंकि आतपाभावस्वरूपा बोधिका छाया नहीं है । कनअच्छाअं । एवम् - पउमच्छाअं मुहं (पद्मच्छायं मुखम् ) । उभयत्र कान्तिबोधक छाया शब्द है ॥ १८ ॥ कबन्धे बो मः ॥ १६ ॥ कबन्धशब्दे बकारस्य मकारो भवति । कमंधो । ( ४- १७ बिं०, ५- १ ओ ) ।। १९ ।। कबन्धे बो मः - अत्र बस्य मः स्यात् । कमन्धो ॥ १९ ॥ कबन्धशब्द में ब को म हो । ( कबन्धः ) प्रकृत सूत्र से ब को मकार । ओत्व पूर्ववत् ४२ से जानना | कमन्धो ॥ १९ ॥ २० ॥ टो डः ॥ टस्यानादिवर्तिनो डकारो भवति । णडो । ( २-४२ न्= ण्, ५-१ ओ ) । विडओ । ( २-१५ प्= व् ५ - १ ओ ) । नटः । विटपः ॥ २० ॥ टो डः -- अयुक्तस्यानादिस्थितस्य टस्य डः स्यात् । रडि । फुडं । कुक्कुडो । sो । युक्तत्वान्नेह-भट्टो, घण्टा । आदावपि न - टङ्कारो ॥ २० ॥ 9 किसी से योग को नहीं प्राप्त ऐसे टकार को 'ड' आदेश हो । ( रठितम् ) नं. १९ से देश | २ से तकारलोप । पूर्ववत् अनुस्वार । रडिअं । एवम् ( स्फुटम् ) नं. ३ से सलोप । १९ से ढकारादेश । फुडं । ( कुक्कुटः ) ट को ड । कुक्कुडो । ( नटः ) नं. २५ से कोण । १९ से डादेश । णडो । जहाँ संयुक्त 'ट' होगा, वहाँ डादेश नहीं होगा । जैसे—(भट्टः) भट्टो । घण्टा। उभयत्र संयुक्त ट है । 'टङ्कारः' में आदिस्थ टकार है अतः ड आदेश नहीं होगा ॥ २० ॥
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy