SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः । ३५ शू = स्, ५ - १ ओ ), सवहो । ( २-२७थ् = हू, शे० पूर्ववत् ), उलवो । ( ५-१ ओ ) । शापः, शपथः, उलपः । प्रायोप्रहणाद्यत्र लोपो न भवति तत्रायं विधिः ॥ १५ ॥ पो वः - अयुक्तस्यानादिस्थस्य पकारस्य वकारः स्यात् । कवालो । उल्लावो । कवोला । उवमा । सावो । सवहो । कगचजेत्यत्र प्रायो- ग्रहणाद् यत्र लोपो न भवति तत्रायं विधिः। अयुक्तस्य किम् ? विप्पो, सप्पो । अनादाविति किम् ? पई, पंडिओ ॥१५॥ असंयुक्त अनादिस्थ पकार को वकार हो । ( कपालः) कवालो । ( उतापः ) उलाओ । ( कपोलः ) कवोलो । ( उपमा ) उवमा । ( शापः ) सावो । ( शपथः ) नं. २६ से उभयत्र सकार । २३ से थ को ह । सवहो । ( विप्रः ) ५ से रेफलोप, ६ से द्वित्व | संयुक्त होने से पलोप नहीं होगा । विप्पो । एवं (सर्पः) सप्पो । ( पतिः ) नं. २ से तलोप । ५२ से इकारदीर्घ । आदिस्थ होने से पलोप नहीं होगा । पई । एवम्( पण्डितः ) पंडिओ ॥ १५ ॥ आपीडे मः ॥ १६ ॥ आपीडशब्दे पकारस्य मकारो भवति । आमेलो । ( १-१९ ई = ए, २-२३ ड् = ल्, ५-१ अ ) ॥ १६ ॥ आपीडे मः । श्रपीडशब्दे पकारस्य मः स्यात् । मेलो ॥ १६ ॥ आपीडशब्द में पकार को म हो । 'एन्नीडापीड०' से एकार | नं. २० से ड को ल । आमेलो ॥ १६ ॥ नोट - नं. (५) सर्वत्र लवराम् । (१८) पो वः । (२) कगचज० । (६२) नपुंसके सोर्बिन्दुः (४२) अत ओस्सोः । (३) उपरि लोपः कगडतदपषसाम् । (६) शेषादेशयोर्द्वित्वमनादौ । (२७) दशादिषु हः । ( ३४ ) सन्धौ अज्लोपविशेषा बहुलम् 1 (३१) ए शय्यादिषु । (२७) टस्य ठः । (७) वर्गेषु युजः पूर्वः । (२६) शषोः सः। ( २३ ) खघयधमां हः । ( ५२ ) सुमिसुप्सु दीर्घः । ( २० ) डस्य च । उत्तरीयानीययोज्जों वा ॥ १७ ॥ २ उत्तरीयशब्देऽनीयप्रत्ययान्ते च यस्य जो भवति वा । उत्तरीअं, (२-२ यूलोपः, ५-३० बिं० ), एवमुत्तरत्रापि । उत्तरिज्जं । रमणीअं, रमणिज्जं । भरणीअं, भरणिज्जं ॥ १७ ॥ उत्तरीयानीययोर्यो * ज्जो वा - उत्तरीयशब्दे श्रनीयप्रत्यये च यकारस्य 'ब' इत्ययमादेशो वा स्यात् । उत्तरिनं, उत्तरीयं । रमणिज्जं, रमणीयं । करणिज्जं, करणी । भरणिज्जं, भरणीयम् ॥ १७ ॥ टिप्पणी- ननु शेषादेशयोरिति द्वित्वे सिद्धे, उत्तरीयानीययोरिति सूत्रे जकारस्य १. कगचजे - ( सू० २-२ ) त्यादिना पलोप इत्यर्थः । २. क० पु० उत्तरीयानीययोर्यस्य जो वा । सू० पा० । आरमणिज्जं आकर णिज्जं । अ० पा० । उत्तरीयानीययोर्यो ज्जो वा । इति केचित् ॥ * संजीवन्यादिसंमतः पाठः ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy