SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ !! प्राकृतप्रकाशे उभयत्र आदिस्थ डकार है अतः लादेश नहीं होगा । नं. २ से कलोप । २५ से न कोण । डाइणी, नं. ४१ से कद्विस्व । डक्कारो । चकार-ग्रहण से व्यवस्थित विभाषा है | अतः कहीं-कहीं विकल्प से द्वित्व होगा । जैसे- (गुडः) गुलो, गुडो । ( दाडिमम् ) दालिमं, दाडिमं । ( आपीडितम् ) आपीलिअं, आपीडिअं । २ से तकारलोप । ६२ से अनुस्वार । कहीं नहीं भी होता है। जैसे—(लकुडः ) लउडो । (निविडः ) णिविडो । नं. २ से कलोप । २५ से णकारादेश ॥ २३ ॥ ठो ढः ॥ २४ ॥ ठकारस्यायुक्तस्यानादिभूतस्य ढकारो भवति । मढं । ( ५-३० बिं० ) एवमग्रेऽपि । जढरं । कढोरं । मठः, जठरं, कठोरम् ॥ २४ ॥ ठो ढः - प्रयुक्तस्य अनादिस्थस्य ठस्य ढः स्यात् । पढिनं, कढिणं, लुढिश्श्रो, कमढो । संयुक्तत्वान्नेह - कण्ठो । श्रादिस्थत्वान्न -ठक्कुरो ॥ २४ ॥ असंयुक्त अनादिस्थ ठ को ढ हो । ( पठितम् ) ठ को ढादेश । नं. २ से तलोप । पढिअं । (कठिनम् ) ढादेश । २५ से णकारादेश । कढिणं । (लुठितः) ढकार आदेश । नं. २ से तकार का लोप । लुढिअं । ( कमठः ) कमठो । कण्ठः में संयुक्त ठ है । ( ठक्करः ) ठक्कुरो - आदिस्थ ठकार है । अतः ढादेश नहीं होगा ॥ २४ ॥ अङ्कोले ल्लः ॥ २५ ॥ अकोलशब्दे लकारस्य ल्लकारो भवति । अङ्को ल्लो' । ( ५-१ ओ ) ॥ २५ ॥ अङ्कोठे* ल्लः - ठस्य ल इत्ययमादेशः स्यात् । श्रंकोल्लो ॥ २५ ॥ प्रश्न-' अंकोठशब्द में ठ के स्थान पर द्वित्व 'ह' आदेश हो । ( अंकोठः) अंकोलो । - 'शेषादेशयोः' से द्वित्व होकर 'ह' आदेश सिद्ध था, फिर द्वित्व लकारविधान क्यों ? उत्तर - 'शेषादेशयोः' से संयुक्त वर्ण के स्थान पर जहाँ आदेश होगा, वहीं द्वित्व होगा। क्योंकि 'युक्तस्य' के अधिकार में 'शेषादेशयोः पठित है । अत एव द्वित्व आदेश का विधान है ॥ २५ ॥ नोट - नं. - ( २) कगचजतदपयवां प्रायो लोपः । (४२) अत ओत् सोः । (६२) नपुंसके सोर्बिन्दुः । (२७) दशादिषु हः । (२६) शषोः सः । (२५) नो णः सर्वत्र । (१८) पो वः । (४१) नीडादिषु । फो भः ॥ २६ ॥ फकारस्यायुक्तस्यानादिभूतस्य भकारो भवति । सिभा (२-४३ श्= स् ) । सेभालिम ( २-२ क्लोपः ) । सभरी ( २-४३ शू=स् ) । संभलं । ( ५-३० बि० ) ॥ २६ ॥ खंघथघभ हः ।। २७ ॥ खादीनां पञ्चानामयुक्तानामनादिवर्तिनां हकारो भवति । खस्य तावत् १. क० पु० अङ्कोटे लः । अङ्कोटशब्दे टकारस्य लकारो भवति । अङ्कोलो ॥ संजीवनीसंमतः पाठः । १. क० पु० अयुक्तस्येति किम् ? तवष्फलं । अनादाविति किम् ? फलिहो । अ० पा० ॥
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy