SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः । ३६ मुहं । ( ५-३० बि० ) । मेहला । घस्य, मेहो ( ५-१ ओ) । जहणं ( २-४२ न् = ण्, ५-३० बि० ) । थस्य, गाहा । सवहो । (२-१५ सू० स्प० ) । धस्य, राहा । बहिरो ( ५-१ ओ ) । भस्य, सहा । रासहो (५-१ ओ ) । प्राय इत्येव ) ' -पखलो (३-३ लोपः ५-१ ओ) । पलवणों ( ३-३ र्लोपः ) ४-१७ वर्गान्तबिन्दुः, २=४२ न् = ण्, ५-१ ओ ) । अधीरो ( ५-१ ओ ) । अघणो (२-४२ न्=णू, ५ - १ ओ) । उवलद्धभावो (२-१५ प्= व्, ३३ ब्लोपः, ३-५० द्वित्वम्, ३-५१ धू=दू, प्रायोग्रहणात् न व्लोपः, ५१ ओ ) । मुखम्, मेखला, मेघः, जघनं, गाथा, शपथः, राधा, बधिरः, सभा, रासभः, प्रखलः, प्रलङ्घनः, अधीरः, अधनः, उपलब्धभावः ॥ २७ ॥ खघथधफभां* हः—प्रयुक्तानामनादौ स्थितानामेषां हः स्यात् । ( खस्य ) मुला, मेहला । ( घस्य ) मेहो, श्रमोहो । ( थस्य ) पहिओ, महिओ । ( धस्य ) अहरो, बहिरो । ( फस्य ) सुहला, सेहालिया । ( भस्य ) वल्लहो, करहो । प्रयुक्तानामिति किम् ? णिग्घोसो । पत्थरो । णिप्पलो । णिभ । श्रादिस्थत्वात् - खलो, घणो, थिरो, धीरो, फणा, भीसणा इत्यादिषु न । केचित्तु — 'फो भः' इति सूत्रं पठित्वा फल्य भकार मिच्छन्ति । तन्नये - सभलं, सेभालिया । 'न हत्वं खघथादीनां परेषां बिन्दुतो भवेत् । तेन संखो, लंघणं, मंथरा, किंफलो, इत्यादौ न । प्रायःपदानुवृत्याअखंडो, थिरो, अधमो, बहुफलो, अमओ, इत्यादौ न । 'ककुदे दस्य ह इष्यते - ककुहं ॥ २६-२७ ॥ असंयुक्त और आदि में नहीं विद्यमान ऐसे ख-ध-ध-ध-फ-भ को हकारादेश हो । ख का उदाहरण - ( मुखरा ) ख को हकार । नं. ६३ से र को ल । मुहला । (मेखला ) ख को ह । मेहला । ( मेघः, अमोघः ) घ को ह आदेश । ओख नं. ४२ से । मेहो, अमोहो । (पथिकः, मधितः) थ को ह । नं. २ से ककार और तकार का लोप । ओकार पूर्ववत् । पहिओ । महिओ । (अधरः, बधिरः ) ध को ह आदेश । अहरो । बहिरो । (सुफला, शेफालिका) उभयत्र फ को ह । सुहला । सेहालिभा । इसमें नं. २ से ककार • लोप | ( वल्लभः करभः ) भ को ह । वल्लहो । करहो । असंयुक्त खादि जहाँ नहीं होंगे वहां इकारादेश नहीं होगा । जैसे निर्घोषः, प्रस्तरः, इत्यादिकों में घकारादि के साथ रेफादि का संयोग है । ( निर्घोषः ) ५ से रेफलोप, ६ से द्विव । ७ सेग । २६ से ष को स । २५ से न कोण । णिग्घोसो । ( प्रस्तरः ) २९ से स्त को थ । अन्य कार्यं पूर्ववत् । पत्थरो । ( निष्फलः ) २५ से न कोण । ३ से पलोप । ६ से द्वित्व । ७ से पकार । णिष्फलो । संयुक्त होने से फ को ह नहीं हुआ। एवं (निर्भरः ) का पूर्ववत् णिज्भरो । ( खलः ) खलो। (धनः ) घणो । ( स्थिरः ) थिरो । ( धीरः) धीरो । ( फणा ) फणा । ( भीषणा ) भीसणा - इत्यादिकों में आदिस्थ खादिक हैं, अतः हादेश नहीं होगा । पुस्तकान्तर में 'फो भः' सूत्र पृथक है, और सेफालिका का 'सेभालिआ' सफल का १. कचिद् इकारी नेत्यर्थः ॥ * संजीवनीसंमतः पाठः ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy