________________
पक्षमः परिच्छेदः।
११३ संख्यावाचक शब्दों को जस् के परे दीर्घ और शस के परे एकार नहीं होगा। पत्र का पंच । पट का छ । सप्त का सत्त । साधुत्व पूर्व में गया है ॥ १२ ॥
कचिद् डसिडयोलोपः ॥ १३ ॥ अतो सि, डि-इत्येतयोः परतः कचिल्लोपो भवति । वच्छा आगदो। 'उसेरादोदुहय' इति आ। (आगदो इति आङपूर्वकगमेः तान्तस्य १२-३१, ५-१ ओ)। वच्छे ठिअं वत्से स्थितम् । 'डरेग्मी' (५-९) इत्येत्वम् , (ठिअं० स्था = = ट, शेषं संस्कृतवद्) ॥१३॥
कचिदपि ले.प:-अजादौ मुपि परे अकारस्य लोपः स्यात् । जम्मो । सप्पा । णहे । क्वविदित्युक्तर्नेह-सप्पाउ, सप्पानी ॥ १३ ॥
कचिदिति । अजादिसुप के परे कहीं लषयानुरोध से अकार का लोप हो । जन्मन् + सु । सु को ओकार । अन्त्य हल-नकार का लोप करने के अनन्तर इमसे 'न्म' के अकार का लोप हो गया। जम्मो। सर्पात् का सप्पा । नभसि का णहे। कि को एकार होने के अनन्तर भकाराकार का लोप होगा। 'कहीं लोप हो' इससे सर्पशन से पञ्चमी में उ-ओ आदेश के परे लोपनहीं होगा। सप्पाउ, सप्पाओ । सात् के रूप हैं।
इदुतोः शसो णो ॥ १४ ॥ .. इदुदन्तयोः शसो णो भवति । अग्गिणो पेक्खह (४-१२ सूत्रे अग्गि
इत्यत्र निष्पादितात् शसो णो । अग्नीन् । वाउणो पेक्ख (२-२३ यलोपः, शे० पू० ) वायून् । ('पेक्ख' इति शौरसेन्यां दृशेः पेक्नादेशो भवति, तस्याश्च 'प्रकृतिः संस्कृतम्' इति संस्कृतवद् हेर्लुक भवति) ॥१४॥
इदुतोः शसो णो-पचम्यर्थे षष्टी। इकारान्तादुकारान्ताच प्रातिपदिकात् परस्य शस्प्रत्ययस्य णो-इत्ययमादेशः स्यात्। सहिणो। अग्गिणो । भाणुणो। बाहुणो। 'इदुद्भ्यामुत्तरस्येष्टो वा णो इति डसेरपि' । जलहिणो, जलहीओ। मेरुणो, मेरूश्रो ॥१४॥
इदुतोः- इति । इकारान्त उकारान्त प्रातिपदिकों से पर शस्प्रत्यय को 'णो' श्रादेश हो । सहिगो सखीन् का। अग्नीन् का अग्गिणो। भानून का भाणुणो । बाहून का बाहुगो । इकार-उकार से पर सि-पञ्चमी के एकवचन में णो विकल्प से हो। जलधेः का जलहिगो । पक्ष में-जलहीउ, जलहीओ इत्यादि । उकारान्त में मेरोः का मेरुणो । पक्ष में-मेरुओ इत्यादि ॥ १४॥
ङसो वा ॥१५॥ दुदन्तयोर्डसो वा णो भवति । अग्गिणो, अग्गिस्स (स्पो)। बाउणो, पाउस्स (२-२ यलोपे कृते, ङसो णो, पक्षे ५-८-स्स) । अग्नेः, वायोः ॥ १५॥
सो वा-इदुद्भ्यामुत्तरस्य सोवा णो इत्ययमादेशः स्यात्। हरिणो, हरिस्स। १. एष सभीवनीसम्मतः पाठः ।
प्रा.कृ.-८