________________
११४
प्राकृतप्रकाशेभाणुणो, भाणुस । इंदुणो, इंदुस्स । अम्गिणो, अग्गिस्स । वाउणो, वाउम्स ॥ १५ ॥
सो-इति । इकार उकार से पर उस को णो विकल्प से हो। हरेः का हरिणो । पक्ष में-हरिस्स। अग्नेः का अग्गिणो, अग्गिस्स। उकारान्त, भानोः का भाणुणो, भाणुस्स । इन्दोः का इंदुणो, इंदुस्स । वायोः का वाउणो, वाउस्स ॥ १५॥
. जसश्च ओ यूत्वम् ॥ १६ ॥ इदुदन्तयोर्जस ओकारादेशो भवति, इदुतोश्च ईत्वम् , ऊत्वं वा; चकाराद् णो च । अग्गीओ । वाऊओ। अग्गिणो । वाउणो ( स्पष्टानि )। अग्नयः। वायवः ॥ १६॥ ..जस ओ वो वाऽत्वं च-इदुद्भ्यामुत्तरस्य जसः श्रो-वो-णो इति विकल्पेन
आदेशाः स्युः । यत्र प्रोकारस्तत्रैव सह निर्दिष्टत्वात् इदुतोरकारः। रासो, रासिवो, रासिणो । पक्षे-रासी । वेणो, वेणुवो, वेणुणो, वेणू । श्रोत्वे दीर्घम् । अग्गीओ। वाऊओ-इति भामहः ॥ १६ ॥ .
जस-इति । इकार उकार से पर जस् को ओ, वो, णो विकल्प से आदेश हों और इ. उको अकार हो । सूत्र में अनिर्दिष्ट णो का अनुवृत्ति से ग्रहण करना । जहाँ ओकार होगा वहीं साथ में निर्देश के कारण इ उ को अकार होगा। राशि+जस्। जस् को ओकार। इ को अकार। रासओ, रासिवो, रासिणो। पक्ष में-जस का लोप । दीर्घरासी। उकारान्त-वेणओ, वेणुवो, वेणुणो । पक्ष में-वेणू । भामह-'जसश्च ओ यूत्वम्' ऐसा सूत्र मानकर इकार उकार को ई ऊ मानते हैं, तब-अग्गीओ, वाऊओ रूप होंगे ॥ १६ ॥
टा णा ॥१७॥ इदुदन्तयोष्टाविभक्तेः णा इत्ययमादेशो भवति । अग्गिणा । वाउणा (स्पष्टे)। अग्निना । वायुना ॥ १७ ॥ .
टाणा-इदुद्भ्यां परस्य टा इत्यस्य णा स्यात् । अग्गिणा । वाउणा ॥ १७ ॥ टाणा-इति । इकार उकार से पर टा को णा हो । अग्निना का अग्गिणा । वायुना का वाउणा ॥ १७॥
सुभिस्सुप्सु दीर्घः ॥ १८ ॥ इदुदन्तयोः सु, भिस्, सुप इत्येतेषु दी? भवति । सु, अग्गी (३२ नलोपः, ३-५० गद्वि०, ४-६ सोर्लोपः, शे० स्प०)। अग्निः । वाऊ (२२ यलोपः, शे० स्प०)। वायुः। भिस् , अग्गीहिं (४-६ सोर्लोपः, ५-५ भिस् = हिं,)। अग्निभिः । वाऊहिं (२-२ यलोपः, शे० पू०) । वायुभिः । सुप , अग्गीसु (३-२ नलोपः, ३-५० गद्वि०, दीर्घः, २-४३ ष् स्)। अग्निषु । वाऊसु (२-२ यलोपः, दीर्घः, २-४३ ष् = स्)। वायुषु ॥१८॥
१. जस ओ वो वाऽत्व यूत्वं च । इदुदन्तयोः शब्दयोजस ओ वो इत्यादेशो भवतः। अत्वम् , ईत्वम् , ऊत्वं च विकल्पेन । चकारात् णोऽपि । पक्षे-अदन्तवत् । अग्गीओ, अग्गीवो, . भगी। वाकओ। जसश्च भो यूत्वं । का० पा०। २. संजीवन्यादिषु पाठोऽवम् ।