SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ पञ्चमः परिच्छेदः । ११५ सुभिस्सुप्सु दीर्घः-एषु इदुतोर्दीर्घः स्यात् । पंती । तणू । पंतीहि । तहिं । पंतीसु । तणूसु । क्वचिदित्युक्तेः भूमिसु-इत्यादौ न ॥ १८ ॥ सुभीति । सु-भिस-सुप के परे इकार-उकार को दीर्घ हो। पतिः-पंती। तनु:तणू । पतिमिः का पंतीहिं। तनुभिः का तणूहि। पतिषु का पंतीसु। तनुषु का तणूसु । कहीं पर दीर्घ न हो। तो भूमिशब्द में दीर्घ नहीं होगा। भूमिसु । (प्रतिपादित स्वरूप पूर्वोक्त (८+६+२++९+४)से सिद्ध होते हैं ॥१८॥ . स्त्रियां शस उदोतो ॥ १६ ॥ स्त्रियां वर्तमानस्य शस उत् ओत् इत्येतावादेशौ भवतः। मालाउ, मालाओ। (स्पष्टे) । मालाः । णईउ, गईओ (२-३८ =ण , २-२ दलोपः, शे० स्प०)। नदीः । बहूउ, बहुओ (२-२७ = ह् , शे० स्प०) । वधूः॥ लियां शस उदोतौ-स्त्रीलिङ्गे वर्तमानात् प्रातिपदिकात् परस्य शस उत्वमोत्वं च स्याताम् । रामाउ-रामाश्रो । जुवईउ-जुवईश्री । बहूउ, बहूओ ॥ १९ ॥ स्त्रियाम्-इति । स्त्रीलिङ्ग में वर्तमान प्रातिपदिक से पर शस् को उकार ओकार हो। रामाः का रामाउ, रामाओ। युवतीः का जुवई, जुवईओ। वधूः का बहूउ, बहूओ॥ १९॥ जसो वा ॥२०॥ जसः स्त्रियाम् उत् ओत् इत्येतावादेशौ वा भवतः। पले-अदन्तपत् । मालाउ, मालाओ। माला (स्व०, अदन्ते ५-२ जसो लोपः)। मालाः ॥२०॥ -जसो वा-स्त्रीलिङ्गे वर्तमानात्प्रातिपदिकात् परस्य जस इत्येतस्य उश्री इत्येतो वा स्याताम् । रेहाउ, रेहाओ । मईउ, मईयो। घेणूउ, घेणूत्रो। देईउ, देईश्रो । बहूउ, बहूओ ॥ २०॥ __ जसो-इति । स्त्रीलिङ्ग प्रातिपदिक से पर जस् को उ, को विकल्प से हों। रेखा का रेहाउ, रेहाओ। पक्ष में-यथाप्राप्त । रेहा। मतीः का मईउ, मईओ। धेनः का घेणूउ, घेणूओ । देवी का देईउ, देईओ। वधूः का वहउ, बहूओ ॥ २०॥ . अमि हस्वः ॥ २१ ॥ अमि परतः स्त्रियां हस्वो भवति । मालं (इस्वे जाते, ५-३ अकार. लोपः, ४-१२ मकारबिन्दुः)। मालाम् । ण (२-४२ न्ण , २-२ दलोपः, ४-१ अमोऽकारलोपः, ४-१२ बिं०)। नदीम् । बहुं (२-२७ -इ, शे० पूर्व०) वधूम् ॥२१॥ अमि हस्वः-श्रमि परे दीर्घस्य ह्रस्वः स्मात् । धारं । णई । वहुं ॥ २१॥ अमीति । स्त्रीलिङ्ग में अम् के परे दीर्घ को हस्व हो। धाराम का धारं । नदीम का णहं । वधूम का वहुं ॥२१॥ १. लिया जश्शसोरुदोती। का. पा०। १.सो वा । का. पा० ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy