SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १८० प्राकृत प्रकाशे पिबतेरिति । पाधातु को विकल्प से घोट आदेश हो । पाधातु पीने के अर्थ में है । घोटइ जलं । पानी घुटकता है। पक्ष में-पिबइ। वलोप होने से पिश्रइ । पिबतीत्यर्थः ॥ जल्पेल मः ॥ २४ ॥ 1 जल्प व्यक्तायां वाचि, अस्य धातोर्लकारस्य मकारो भवति । जम्पइ' ॥ 'जल्पेर्लो मः - जल्पधातोर्यो लकारस्तस्य स्वररहितो मः स्यात् । सूत्रे 'मः' इति अकार उच्चारणार्थः । जल्प व्यक्तायां वाचि । जंपइ । जल्पति । जंपिरो । जंपिऊण ॥२४॥ जल्पेरिति । जल्पधातु के लकार को स्वर रहित मकार हो । 'म' इसमें अकार उच्चारणार्थ है । स्पष्ट बोलने के अर्थ में जल्प धातु है। लकार को मकार । 'मो बिन्दुः ' अनुस्वार । पिइ, जल्पति । जंपिरो । 'तृण हर शील' से इर । जंपिरो - जल्पिता । जल्पी, बकवादी । जंपिऊण, जल्पित्वा । 'क्वा तूण' से तूण । 'कगचज' से तलोप । 'शेषाणामदन्तता' से अकार । 'ए च क्त्वा०' से इकार । अन्य कार्य पूर्ववत् ॥ २४ ॥ ष्ठाध्यागानां ठाअ - झाअ - गाः ।। २५ ।। ष्ठा गतिनिवृत्तौ, ध्यै चिन्तायां, गै शब्दे - एतेषां ठाम, झाअ, गाअ इत्येत आदेशा भवन्ति । ठाअन्ति, झाअन्ति, गायन्ति ॥ २५ ॥ ष्टाध्यागानां ठाअ झाअ-गाआ:- ष्ठा गतिनिवृत्ती, ध्यै चिन्तायाम्, गै शब्दे, इत्येतेषां त्रयाणां क्रमात् ठात्र, भाश्र, गाय इत्यादेशा भवन्ति । ठाअइतिष्ठति । फाइ - ध्यायति । गाइ गायति । ठाइ - स्थित्वा । 'असमासे अ श्रादेशः क्त्वेत्यस्य प्रवर्तते । एवं-झाइन, गाइश्र इत्यादयः ॥ २५ ॥ स्थायेति । स्थाध्या-गा इन धातुओं को क्रम से ठाम, झाभ, गाअ ये आदेश होते 'हैं। स्था को 'ठाअ' आदेश | 'ठाअइ' इत्यादिक समान है । असमासे इति । समास के . बिना भी क्त्वा को 'अ' आदेश होता है। इससे क्स्था को 'अ' आदेश । 'ए च क्त्वा०' से 'ठाम' आदेश के अकार को इकार । ठाइभ=स्थित्वा | झाइभ घ्यावा । गाइअ = गारवा ॥ २५ ॥ ठाझागाश्च वर्तमानभविष्यद्विध्याद्येकवचनेषु ॥ २६ ॥ ठाध्यागानां ठा, झा, गा इत्यादेशा भवन्ति चकारात् पूर्वोक्ताश्च वर्तमानभविष्यद्विध्याद्येकवचनेषु परतः । ठाइ, ठाअइ । ठाहिइ, ठामहि । ठाउ, ठाअउ । झाई, झाअह । झाहिर, झाअहिर । झाउ, झाअउ । गाइ, गाअह । गाहिर, गाअहिर । गाउ, गाअउ ॥ २६ ॥ ठामागाश्च भविष्यद्वतमानविष्याद्येकवचने - भविष्यवर्तमानविष्यादि - सम्बन्धिन्येकवचने परतः ष्टाध्या-गा इत्येतेषां त्रयाणां क्रमात् ठा, झा, गा इत्येते त्रय आदेशा भवन्ति । चकारात् पूर्वोक्ता ठा-मात्र- गाय इत्यपि भवन्ति । ठाहिर, ठाहि । स्थास्यति, स्थेयात्, स्थाता । त्रिष्वपि भविष्यत्सु एवम् । एवं माहिर, ३. तिष्ठति १. जल्पति । २. तिष्ठन्ति । व्यायन्ति । गायन्ति । इत्याचूाम् । स्थास्यति-- तिष्ठतु तिष्ठेत् एवं- ध्ये इत्यादीनामपि । "
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy