________________
अष्टमः परिच्छेदः ।
( समो गलः । )
समो गलः - समुपसर्गात् परस्य घटधातोः गल इत्यादेशः स्यात् । संगलइ ।
१७६
संघटते ॥
समो - इति । सम उपसर्ग-पूर्वक घटधातु को गल आदेश हो । संगछइ । संघटित होता है ।
(स्रंसो ल्हसः । )
स्रंसो ल्हसः - संस इत्यस्य ल्हस इत्यादेशः स्यात् । स्रंसु अधःपतने । ल्हसइ ।
स्रंसते ॥
सो - इति । संस् धातु को ल्हस आदेश हो । स्रंस् धातु नीचे गिरने के अर्थ में है । रहसइ । स्रंसते । नीचे गिरता है ॥
1
( नेः सदः सञ्जः । )
नेः सदः सज्जः - नेरुपसर्गात्परस्य सद्धातोः सन्न इत्यादेशः स्यात् । षद्ल विशरणगत्यवसादनेषु । निसब्बइ । निषीदति ॥
नेः सद इति । निर् उपसर्ग से पर सद् धातु को सज्ज आदेश हो । निसज्जइ । बैठता है ॥
(आङो रभेवः । )
आको रभेर्दवः - श्रपूर्वकस्य रम्धातोः ढव इत्यादेशः स्यात् । श्राढव, आढवे । श्रारभते । श्राढविभ्रं । श्रारब्धम् । कथं तर्हि 'आढसं' आरब्धमिति ? उच्यते । 'केन दिण्णादयः' इति निपातनात् भ्राढत्तादेशः ॥
आखो - इति । आङ्पूर्वक रभ धातु को तव आदेश हो । आढवह । आरभते । कप्रत्यय के परे उक्त सूत्र से डव आदेश । 'के' सूत्र से इकार । 'कगचज' से तलोप । आढविधं । कप्रत्यय में 'आदर्स' कैसे होता है ? यह प्रश्न है - 'केन दिण्णादयः' इससे निपात से 'आ-रभू-त' इस समुदित को आढत आदेश हो जायगा । आढलं । आरधमित्यर्थः ॥
( उदि शलेः थल्लो वा । )
उदि शलेः थलो वा-उद्-उपसर्गात् परस्य शलधातोः थल्ल इत्यादेशः स्यात् । शल आशुगतौ । उत्था । पक्षे-उच्छन । उच्छलति ॥
उदीति । उत्-उपसर्गपूर्वक शल धातु को यह आदेश विकल्प से हो । शल धातु जल्द चलने के अर्थ में है। यह आदेश । 'उपरि लोपः कगडतद०' से तकारलोप । 'शेषादेश" से भकारद्वित्व । 'वर्गेषु युजः०' से थ को त । उत्पाद एवं उच्छल । उच्छतीत्यर्थः ॥
( पिनघटः । )
पिवतेर्धोट:- पाधातोः वा पोट इत्यादेशः स्यात् । पा पाने । घोट । पछेपिवइ । पिवति ॥