SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १७८ प्राकृतप्रकारो____घ्रा गन्धग्रहणे, अस्य धातोः पा, पाम इत्यादेशौ भवतः। पाइ, पामा (स्प०)॥२०॥ म्लै वावाऔ ॥ २१ ॥ - म्लै हर्षक्षये, अस्य धातोर्वा चाऔ भवतः। वाइ, वाइ' (पू० स्प०) ॥२१॥ म्लो वा वाआ-म्लैधातोर्वा वा इत्यादेशौ भवतः । वाइ, वाइ । म्लायति । 'अनदन्तानामद् वा' इत्यकरागमेनैव वाह-इति सिद्धेः,वा इत्यादेशः प्रपश्चार्यः ॥२१॥ ___ म्लो वा इति । म्ले धातु को वा-चाअ, ये दो आदेश होते हैं। वाइ, वामहा म्लाय. तीत्यर्थः। 'अनदन्तानाम् अहा' इससे अकारागम हो जाने से वामह इत्यादि हो जायगा, फिर सूत्र में वासग्रहण अपवार्य है ॥२१॥ तृपस्थिपः ॥ २२ ॥ तृप तृप्ती, अस्य धातोस्थिपो भवति । थिंपई (पू० स्प०) ॥२२॥ तृपस्थिप्पः -तृपधातोः थिप्प इत्यादेशः स्यात् । तृप् प्रीणने, थिप्पइ । थिप्पन्तो, थिप्पमाणो । तृप्यति । तृप्यन् , तृप्यमाणः ॥ २२॥ । तृप इति । तृप धातु को थिप्प आदेश हो। तृप धातु तृप्त करने के अर्थ में है। थिप्पह । तृप्यति । शतृ में 'न्तमाणी शतृशानचोः' न्त-माण, शतृप्रत्यय को होंगे। थिप्पन्तो, थिप्पमाणो ॥२२॥ ज्ञो जाणमुणौ ॥ २३ ॥ का अवबोधने, अस्य धातोर्जाण-मुणौ भवतः । जाणड, मुणह। (पू० स्प०)॥२३॥ . झो जाणमुणौ-ज्ञाधातोः जाण-मुण इत्यादेशौ भवतः। झा अवबोधने । जाणइ, मुणइ । जानाति । जाणह, जाणित्या । मुणह, मुणित्या । 'प्रज्ञा-दिनेह सूत्रेण झोण इत्यपि दृश्यते।' णाइ, जानाति ॥ २३ ॥ जो इति । ज्ञा धातु को जाण मुण आदेश हों। ज्ञाधातु जानने के अर्थ में है। जाण एवं मुण आदेश होने पर-जाणइ, मुणह। बानातीत्यर्थः। 'पपमा १३ से णकारादेश । 'अादेशा बहुलम्' से बाकार अथवा अकारागम, 'सन्धी अज्लोप' से दीर्ष, णा ॥२३॥ (घटेर्गढः।) घटेर्गढ:'-घटधातोर्गढ इत्यादेशः स्यात् । घट चेष्टायाम् । गढइ ।घटते ॥ . घटेरिति । घटनातु को गह आदेश हो । गठह। घटते पर है। १. म्लायति। २. सजीवनीसमतः पाठः। ३. तुप्यति-तम्रोति-पतिप्यति । ४. संजीवनीसंमतः ।.बानाति । १. इत भारम्ब 'पिवतेवॉरति यावत् सप्त सूत्राणि न सन्ति मामहाचौ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy