SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ अष्टमः परिच्छेदः । १७७ भूतभविष्यदर्थकलस्थाने हीम इत्यादेशः ) । काहिह ( ७-१२ मवि० धातोः परः हिर्भवति, ७-१ ति = इ) । काऊण ( ४-२३ क्त्वा = ऊण ) काउं ( २-२ तलोपः, ४- १२ मबिं० ) । काअव्वं' ( २-२ तलोपः-३-२ मलोपः, ४ - १२ मबिं० ) ॥ १७ ॥ कृञः का भूतभविष्यतोश्च - भूते भविष्यति च यः प्रत्ययस्तस्मिन् परे क्त्वा - तुमुन् तव्येषु परतः कृधातोः का इत्यादेशः स्यात् । काहीअ । अकरोत् कार्षीत् चकार । काहिइ । करिष्यति, क्रियात्, कर्ता । काऊण, कृत्वा । काउं, कर्तुम् । काश्रव्वं, कर्तव्यम् ॥ १७ ॥ कृञ इति । भूत अर्थ लङ लुङ- हिट् में, भविष्यत् - ऌट् लुट् में, आशीर्लिङ में और क्वा, तुमुन्, तम्य-प्रत्यय के परे कृन् धातु को का आदेश हो। भूत अर्थ में 'एकाचो हीअ' से हीअ आदेश । काहीअ । 'धातोर्भविष्यति हिः' से हिविकरण । काहिह इति । काऊण, काउं, काअब्वं - का साधुत्व पूर्ववत् ॥ १७ ॥ स्मरतेर्भरसुमरौ ॥ १८ ॥ स्मृ चिन्तायाम्, अस्य धातोर्भर - सुमरौ भवतः । भरद्द, सुमरइ (७-१ ति = इ, शे० स्प० ) ॥ १८ ॥ स्मरतेर्भरसुमरौ - स्पृधातोर्भर - सुमर इत्यादेशौ भवतः । स्मृ चित्तायाम् - भरइ, सुमरइ । स्मरति । भरिस्सं, भरिहिमि । सुमरिस्सं, सुमरिहिमि । स्मरिष्यामि ॥ १८ ॥ स्मरतेरिति । स्मृ धातु को भर, सुमर आदेश होते हैं। स्मृ धातु चिन्ता के अर्थ में है । भर आदेश । भरइ । एवं सुमरड् । भविष्यद् में, उत्तमपुरुष, 'इमिपोर्मिः' से मि । 'मिना स्सं वा' से स्सं-विकरण । 'ए व बरबा०' से इकार । भरिस्सं । भरिहिमि । एवं - सुमरिस्सं ॥ १८ ॥ मियो भाबीहौ ॥ १६ ॥ जिभी भये, अस्य धातोर्भा-बीहौ भवतः । भाइ, बीहड़' ( पू० ति = इ, शे० स्प० ) ॥ १९ ॥ भियो भाषीहौ - मिमी भये, श्रीधातोर्भावीह इत्यादेशौ स्तः । भाइ, बोहर । प्रयोगानुसारात् प्रत्यये बीहादेशो वा । बीहिश्रो, भी। भीतः ॥ १९ ॥ मियो-इति । भी धातु को भा, वीह ये दो आदेश होते हैं । भाइ, वीहइ । स्पष्ट हैं। प्रयोगानुकूल रूप्रत्यय के परे वीह आदेश विकल्प से होगा। 'के' इससे इकार, वीहिओ । पत्र में- भीमो ॥ १९ ॥ जिघ्नतेः पापाऔं ॥ २० ॥ १. चकार - चक्रे, कृतम् कृतवान्, अकार्षीत्-अकृत, करिष्यति-करिष्यते, कृत्वा, कर्तुम, कर्तव्यमित्यादि । २. स्मरति स्मृणोति ३. विमेति - विमीते । ४. नेदं सूत्रं संजीवन्यादिषु । १२ प्रा.प्र.
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy