SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १७६ प्राकृतप्रकाशे जभो जम्माः ॥ १४ ॥ जभि, जभी गात्रविनामे, अस्य धातोर्जम्भाअ इत्ययमादेशो भवति । जम्भाअई' (स्पष्टम् ) ॥ १४ ॥ जभेर्जम्भा-जभी गात्रविनामे, जभधातोः जम्भा इत्यादेशः स्यात् | जम्भाइ, जम्भाअइ । जृम्भते। 'जभेर्जम्भेति नादेशः सोपसर्गस्य दृश्यते ।' विभइ, विजृम्भते ॥ १४ ॥ जभेरिति । गात्रविनाम-शरीर का फैलाना, जम्भा लेना। जभ धातु को जम्मा यह आदेश हो। ज़म को जम्मा आदेश । 'अनदन्तानाम वा' इससे अकारागम । जम्भाइ-जम्माअइ । जम्भते। भेरिति । उपसर्ग-सहित जभधातु को जम्भादेश नहीं होगा। विभइ । 'कगचज.' से जलोप। 'ऋतोऽत्' से अकार । 'मो बिन्दुः से म को बिन्दु । विजृम्भते ॥१४॥ ___ अहेर्गेण्हः ॥ १५ ॥ ग्रह उपादाने, अस्य धातोर्गेण्हो भवति । गेण्हई' (स्पष्टम् ) ॥१५॥ अहेर्गेएहः-उपादानार्थे प्रधातोर्गेण्ह इत्यादेशः स्यात् । गेण्हइ । गृह्णाति । कर्मणि-गेण्हिाइ, गेण्हिन्बइ । गृह्यते ॥ १५ ॥ ग्रहेरिति । ग्रह धातु को गेण्ह आदेश हो। गेहह । गृहाति । कर्म में प्रत्यय के परे गेह आदेश। 'यक इमाइजो' इससे यक को इसाइज । 'कचिदपि लोपः' से अलोप । गेव्हिअइ, गेण्हिज्जह । गृह्यते इत्यर्थः॥५॥ घेत् क्त्वातुमुन्तव्येषु ॥ १६ ॥ ग्रह'त् इत्ययमादेशो भवति क्त्वातुमुन्तव्येषु परतः । घेतूण (४-२३ क्त्वा = ऊण, ३-५० द्वि०)। घेत्तुं ( ३-५० तद्वि०, २-१२ मबि०)। घेत्तव्वं (पूर्ववत्सलोपतद्वि०, ३-२ यलोपः, ३-५० वद्वि०, ५-३० वि०)॥१६॥ घेत्त क्त्वातुमुन्तव्येषु- ग्रहेपेत्त इत्यादेशः स्यात् क्त्वा तुमुन्-तव्येषु परतः । घेत्तूण, गृहीत्वा । घेत्तं, प्रहीतुम् । घेत्तव्यं, ग्रहीतव्यम् ॥ १ ॥ वेत्तेति । स्वा-तुमुन्-तम्य-प्रत्यय के परे ग्रह धातु को घेत आदेश हो । 'अझोपः' से अकार का लोप । 'कगचज.' से तलोप । घेत्तण इति । वेत्तव्वं । 'अधो मनयाम' से यलोप । 'शेषादेशयोः' से वकारद्वित्व, घेत्तव्वं ॥ १६ ॥ कुत्रः का भूतभविष्यतोश्च ॥ १७॥ भूतभविष्यतोः कालयोः कृतः का इत्ययमादेशो भवति, चकारात् क्त्वातुमुन्तव्येषु परतः । काहीअ (७-२४ भूते तक्तवतोः स्थाने अथवा १. जम्मते-जम्मते। २. सजीवन्यादिसम्तः पाठः। ३. गृह्णाति-गृगीत । ४. गृहीत्वा, ग्रहीतुम्, ग्रहीतव्यम् । ५. संजीवन्यादिसंमतः पाटः।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy