SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ अष्टमः परिच्छेदः । १७५ मरिसइ । हरिसई' (२-४२ = स, ७-४ ति = इ, एवमुत्तरत्रापि कृष, मृष, हृष ) ॥ ११ ॥ वृषादीनामृतोऽरिः २ वृषादीनां धातूनां सम्बन्धिन ऋकारस्य अरिः स्यात् । ऋकारस्य उपधास्यत्वेन वृषादित्वम् । वृषादिप्रहणात् नृत्यतीत्यादौ न भवति । वरिसउ, वरिसेउ । वरिसिऊण, वरिसेऊण । हरिसिऊण, हरिसेऊण । करिसिऊण, करिसेऊण । करिसइ, ऋरिसेइ । कथं तर्हि कर्षतीत्यस्य कट्ठइ इति ? बहुलग्रहणात् पक्षे ट्ठयादेशः । नृतधातोः - नञ्चइ ॥ ११ ॥ वृषादीति । वृषादिक धातुओं के आकार को अरि आदेश हो। जिनके मध्य में ऋकार होगा वे प्रायः वृषादिक हैं। परन्तु वृषादि का ग्रहण है अतः नृस्यति इत्यादिक में नहीं होगा । वरिसतु । 'शषोः सः' से सकार । वर्षतु । वरिसिऊण । 'क्स्वा तूण' से तूण आदेश । 'कगचज' से तलोप । 'ए च क्वा०' इससे इकार, एकार । वरिसेऊण । वर्षित्वा । इसी प्रकार हरिसिऊण इत्यादिक भी जानना । प्रश्न यह होता है कि -कृष धातु का 'क' कैसे होगा ? बहुलग्रहण से ट्ठ आदेश हो जायगा । 'ऋतोऽत्' से अकार । कहइ । नृत् धातु में 'बो व्रजिनृत्योः' से च आदेश । 'ऋतोऽत्' से अकार । नच । नृत्यति ॥ ११ ॥ ऋतोऽरः ॥ १२ ॥ ऋकारान्तस्य धातोर्ऋतः स्थाने अर इत्यादेशो भवति । मृ, मरइ । सृ, सरइ । वृ, वरई ( ७- १ = इ, शे० स्प० ) ॥ १२ ॥ अन्ते अर:- धातोरन्ते वर्तमानस्य ऋतः श्ररः स्यात् । हरए, हरेइ, हरइ । म्हे हरामो, हरिमो । वयं हरामः । एवं धरह: वरइ इत्यादयः ॥ १२ ॥ अन्ते इति । धातु के अन्त में विद्यमान ऋकार को अर् हो । हृधातु, 'ततिपोरिदेतौ' से एकार | हरए । इकार होने में 'लादेशे वा' 'इससे एकार । हरेइ, हरद्द । उत्तमपुरुष बहुवचन में । 'न्सिहेत्थामोमुमा' इत्यादि से मो आदेश । अम्हे हरामो, हरिमो । 'इच बहुषु' से आत्व, इत्व । वयं हरामः । इसी प्रकार छ-वृ इत्यादिकों में जानना ॥ १२ ॥ कृञः कुणो वा ॥ १३ ॥ डुकृञ् करणे, अस्य धातोः प्रयोगे कुणो वा भवति । कुणइ, करह ( पूर्ववत् स्प० ) ॥ १३ ॥ , कृञः कुण च'- कृधातोः कुण इत्यादेशः स्यात् चकारात् श्रर इत्यपि । कुणइ, कुइ, कुणए, पक्षे-करेइ, करइ । करए । करोति, कुरुते ॥ १३ ॥ कृञ इति । कृधातु को कुण आदेश हो चकार से भर भी हो। कुणेड़। पक्ष मेंकरे । साधुत्व पूर्ववत् ॥ १३ ॥ १. वर्षति । कर्षति । मृष्यति । हृष्यति । मौवादिकस्य हर्षति । २. संजीवन्यादिसंमतः ३. नियते । सरति - ससतिं । वरति । सानुबन्धकयोः शृणोति-यूणुते । वृणीते । पाठः । ४. संजीवन्यादिसंमतः पाठः । ५. करोति - कुरते । ६. संजीवन्यादिसंमतः पाठः ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy