SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १७४ प्राकृतप्रकाशे'वोरुपधाया दीर्घ इक से दीर्घ, पूर्ण है। घोलन्तो। 'न्तमाणौ शतृशानचोः सेन्स-माण शत-भानच को होंगे। 'मत ओत्सोः' से ओकार। घोलन्तो, घोलमाणो । घूर्णमानः । घोलह, घोलए । घुम्मइ, घुम्मेइ-इत्यादि का साधुत्व पूर्ववत् ॥६॥ हुदो णोल्लः ॥७॥ णुद प्रेरणे, भस्य धातो!ल्ल इत्ययमादेशो भवति। णोल्लइ। पणोल्लई' (३-३ प्र-इत्यस्य रेफलोपः, शे० पू० स्प०) ॥ ७॥ नुदो णोक्षः-प्रेरणे इत्यर्थकस्य युद्धातो!ल्ल इत्यादेशः । गोलइ, गोल्लेइ । पणोल्लिअं॥७॥ नुदो-इति । नुद धातु को गोल्न आदेश हो । णोबाइ, णोल्लेइ । 'लादेशे वा' इससे विकल्प से एकार। नुदति । पणोलि। 'के' से इकार । 'कगचज' से तलोप। 'नपुं. सके सोबिन्दुः' से भनुस्वार । प्रणोदितम् ॥ ७॥ दूडो दूमः ॥ ८॥ दूपरितापे, अभ्य धातोर्दूमादेशो भवति । दूमई (स्पष्टम् ) ॥८॥ पटेः फलः ॥९॥ पट गतो, अस्य धातोः फल इत्ययमादेशो भवति । फलिक (७-३२ अ-, २-२ तलोपः, ५.३०बि०) हिअ (१-२८ सू० स्प०)॥९॥ पाटेः फाल:'-अट पट गती, णिजन्तस्य पटधातोः फाल इत्यादेशः स्यात् । . फालइ, फालेइ, फालावेइ। फालेन्ति, फालावेन्ति । पाटयन्ति । क्त-प्रत्यये फालावि ॥९॥ ___ पाटेरिति । णिमन्त पटधातु को फाल आदेश हो फालावेइ । बहुवचन में 'तिहेस्था.' ते न्तिभादेश । अन्य कार्य पूर्ववत् । फालेन्ति, फालावेन्ति । पाटयन्ति । कप्रत्यय के परे फालाविरं। पाटितम् इत्यर्थः ॥९॥ पदेः पालः ॥ १०॥ पद गतो, अस्य धातोः पाल इत्ययमादेशो भवति । पालेइ (७-३४ अए, ७-१ तिह)॥१०॥ वृषकृषभूषहषामृतोरिः ॥११॥ वृषादीनामृतः स्थाने अरि इत्यादेशो भवति । वरिसइ। करिसह । १. नुन छोणः । नुद प्रेरणे भस्य धातोलोग इत्यादेशो भवति । लोणह पल्लोणइ । नुदेलोणा-लोणाइ पल्लोमाए । गुदो गोल:-गोला, णोलह । गमादित्वात् द्वित्वं-नुदो ल्लोणः। लोणा, पलोणड का पा०। २. नुदति-नुदते। ३. प्रणुभम्-इति संजीवन्याम्। ४. नेदं सूत्रं संजीवन्यादिषु। ५. दूपते-दुनोति । ६. पाटितं हृदयम् । ७. संजीवनीसंमतः पाठः। ८. पाटितम् त्वर्थः । ९. नेदं सूत्रं संजीवन्यादिषु। १०. पयते ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy