________________
अष्टमः परिच्छेदः ।
१७३
शे० पू० ) । सम्भवइ । परिभवइ' ( ४ - १७ वर्गान्त० शे० स्प० ) ॥ ३ ॥ प्रादेर्भवः -- प्रादेरुपसर्गात् परस्य भुवः भव इत्यादेशः स्यात् । पहवे, पहवइ । प्रभवति । प्रणुहवे, हव । अनुभवति । अनुस्वारात्परत्वात् 'खघथधे० 'ति न हकारः । संभवेइ, संभवइ । संभवति । 'प्रादेरपि तथा दृश्यते भवतेर्भवः ।' भवेइ, भवइ । भवति । 'भुवः प्रादेः परस्य स्यादादेशो हुव्व इत्यपि' । पहुव्वेइ, पहुव्वइ । प्रभवति इति ॥ ३ ॥
प्रादेरिति । प्रादिक उपसर्ग से पर भूधातु को भव आदेश हो । पहवेइ, पहवइ । रेफलोप, हकारादेश पूर्ववत् । 'लादेशे वा' से एकार | प्रभवति । अणुहवेइ, अणुहवद्द । अनुभवति । संभवेइ, संभवइ । संभवति । प्रादि उपसर्ग के बिना भी कहीं-कहीं भू को भव आदेश होता है । भवेइ, भवइ । भवति । प्रादिक से पर भूधातु को 'हुब्व' भी आदेश होता है। पहुवेइ, पहुम्बइ। एकार इकारादिक पूर्ववत् जानना । प्रभवति ॥३॥
त्वरस्तुवरः ॥ ४ ॥
ञित्वरा सम्भ्रमे, अस्य धातोस्तुवर इत्ययमादेशो भवति । तुवरह ( ७- १ त = इ, शे० स्प० ) ॥ ४ ॥
त्वरस्तुवर:- ञित्वरा संभ्रमे - इत्यस्य तुवर इत्यादेशः स्यात् । तुवरेइ, तुवरइ । त्वरते । कथं तर्हि तुरिअं ? तुर त्वरणे इत्यस्य बोध्यम् । 'तूरि' इति तु 'रुषादीनां वा' इति दीर्घे सेत्स्यति ॥ ४ ॥
स्वर इति । घबड़ाने जल्दीकरने के अर्थ में स्वर-धातु को तुवर आदेश हो । तुवरेइ । स्वरते । यदि स्वर को तुवर आदेश सर्वत्र होगा तो 'तुरिअं' कैसे होगा ? इसका उत्तरतुर धातु से तप्रत्यय । 'शेषाणामदन्तता' से अकारान्त । 'ते' ६।२२ से इकार | 'कग• चज' से तलोप । तुरिअं । तुरिअं । तुरिअं - में 'रुषादीनां दीर्घः' से दीर्घ ॥ ४ ॥
1
3
ते तुरः ॥ ५ ॥
प्रत्यये तुर इत्ययमादेशो भवति । तुरिअं ( ७-३२ अ = इ, २-२ तलोपः, ५ - ३० बि० ) ॥ ५ ॥
घुण घोलः ॥ ६ ॥
घुण, घूर्ण भ्रमणे, अस्य धातोर्घोल इत्ययमादेशो भवति । घोलह " ( ७ - १ ति = इ ) ॥ ६॥
घुर्णो घोल घुम्मा - घुण, घुर्ण भ्रमणे - इत्यस्य घोल, घुम्म इत्यादेशौ भवतः । घोलतो, घोलमाणो । घुम्मन्तो घुम्ममाणो । लांट - घोलइ, घोलेइ । घुम्मइ, घुम्मेइ । 'ततिपो' रिति एत्वे, घोलए, घुम्मए ॥ ६ ॥
घुर्णी- इति । घुर्ण धातु को घोल घुम्म ये आदेश होते हैं। 'धूण' यह दीर्घ पाठ
१. प्र, उद्, सम्, परि, भवति । ४. त्वरितम् । ५. घोणते - घूर्णते ।
२. त्वरते । ३. नेद सूत्र सजीवन्यादिषु । ६. संजीवनी संमतः पाठः ।