SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ अथ अष्टमः परिच्छेदः भुवो हो हुवो ॥१॥ भू सत्तायाम्, एतस्य धातो), हुव इत्येतावादेशौ भवतः। होइ (७-५ स० स्प०)। हुवइ (७-१ ति = इ)। होन्ति, हुवन्ति' (७-४ झिन्ति , ४-१७ बिं०, शे० स्प०) ॥१॥ भुवो होहोर–सतार्थकस्य भूधातोः हो हुव इत्या देशी भवतः। होइ, हुवइ । 'सतिपोरिदेतो'। भवति । होन्ति, हुवन्ति । भवन्ति । साधुत्वं पूर्वोक्तरेव सत्रः कार्यम् ॥ भुवो-इति। भू सत्तायाम् । सत्तार्थक भूधातु को हो हुव ये आदेश होते हैं। 'ततिपो' से तिप् को इकार ।होइ, हुवइ । साधुत्व सर्वत्र पूर्ववत् जानना ।भवति ॥१॥ ते हुः ॥२॥ भुवः क्तप्रत्यये परतो हु इत्यादशो भवति । हुअं(२-२ तलोपः, ५-३० वि०)॥२॥ क्ते हूँ"-क्तप्रत्ययं परतः भूधातोः हू इत्यादेशः स्यात् । हूधे । 'कगचजेति तलोपः । भूतम् । 'उपसर्गात् परस्यापि भुवो हरदुरुत्समः' । दुरुत्संभ्यो निषेधार्थमिदमिति फलति । अणुहूओ = अनुभूतः । अहिहूओ= अभिभूतः। परिहूअं परिभूतम् । अदुरुत्सम इति किम् ? दुभूओ दुर्भूतः, उन्भूप्रो-उद्भूतः। संभुत्रो,-संभूतः । 'भूओ इति पिशाचे स्यात् तत्र ते हु भुवो नहि' । भू-भूतः । पिशाच इत्यर्थः ॥ २॥ के हू-इति । क्तप्रत्यय के परे भू धातु को 'हू' यह आदेश हो। हो हुव के अपवाद से। 'कगचज' से तकारलोप । हू। उपसर्ग से भी पर भूधातु को हू आदेश हो, परंतु दुर-उत्-सम् उपसर्ग से पर होने पर नहीं हो। अणुहूओ, 'नो णः' से णकार । तलोप, ओत्व पूर्ववत्। अनुभूतः। अहिहूओ। 'खघथध से भकार को हकार। अभिभूतः। परिहू, परिभूतम् । दुर् उत्-सम् का निषेध क्यों ? दुब्भूओ। दुर्: भूतः। 'सर्वत्र लवराम्' से रेफ का लोप, 'शेषादेशयोः०' से भकारद्वित्व । 'वर्गेषु युजः पूर्वः' से भकार को बकार । दुन्भूओ। उद्भूतः, 'उपरि लोपः०' से दकारलोप । अन्य कार्य पूर्ववत् । उम्भूओ। संभूओ। अनुस्वार से पर भकार है, अतः 'खघयध' से हकार नहीं होगा। पिशाच अर्थ में भू को 'क्केहू' इससे हू आदेश नहीं होगा। अतः भूओ यही होगा। भूतः = पिशाच इत्यर्थः ॥२॥ प्रादेर्भवः ॥३॥ प्रादेरुत्तरस्य भुवो भव इत्ययमादेशो भवति । पभवइ ( ३-३ रलोपः, ७-१ ति = इ)। उम्भवइ (३-१ दलोप०, ३-५० भवि०, ३-५१ भ व् , १. भवति, भवन्ति । २. संजीवनीसंमतः पाठः। ३. क्ते हूः ८।४६४। हूअं, अणुहूअं, पहू। अविति हुः ८१४।६१ विन्दर्जे । हुन्ति-हुतो। हेम०। ४ भूतम् , भूतः। ५.संजीवनीसंमतः पाठः।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy