________________
सप्तमः परिच्छेदः
१७१
लकारादेशे वा परतोऽत एत्वं भवति वा । इसेइ, हसइ । पैढेर, पढइ (७-१ ति = इ, शे० स्प० ) । इसेन्ति, हसन्ति ( ७-४ झि = न्ति, ४- १७ बिं० ) । हसेउ, हसउ' (७-१८ ति = उ, शे० स्प० ) ॥ ३४ ॥ इति श्रीभामहविरचितायां प्राकृतप्रकाशव्याख्यायां मनोरमायां तिविधिर्नाम सप्तमः परिच्छेदः ॥ संग
I
लादेशे वा - लकारादेशे परतः अकारान्तस्य धातोरेकारादेशो वा भवति । हसेइ, हसइ । हस हसने, 'ततिपोरिदेतो' ६।१ इति तिपः इकारः । 'शेषाणामदन्तता' इति दन्तत्वम् । विकल्पेन एकारः । हसतीत्यर्थः । एवम् - रमेइ, रमइ । रमते । वड्ढेन्ति, वड्ढन्ति । वर्धन्ते । खमेन्तो, खमन्तो । क्षममाणः । विरमेउ, चिरमउ । विरमतु । एवं विरमेसु, विरमसु । त्वं विरम । विरमेमु, विरममु । श्रहं विरमामि इति ॥ इति श्री म० म० मथुराप्रसादकृतायां चन्द्रिकाव्याख्यायां सप्तमः परिच्छेदः ॥
लादेशे इति । लकार के स्थान में जायमान प्रत्यय के परे अकारान्त धातु को अर्थात् अन्त्य अकार को एकारादेश बिकल्प से होता है। हस् धातु । 'शेषाणामदन्तता' से अकारान्त । 'ततिपोरिदेतौ' से तिप् को इकार। उक्त सूत्र से विकल्प से एकार | हसेइ, पक्ष में- हसइ । हसति । इसी प्रकार सब कार्य पूर्ववत् । रमेइ रमइ । रमते इत्यर्थः । रमु क्रीडायाम्। तप्रत्यय को 'ततिपोरिदेतौ' से इकार होगा। तात्पर्य यह है कि चाहे आत्मनेपदी चाहे परस्मैपदी हो, इकार, एकार, दोनों परस्मैपद, आत्मनेपद में होंगे। क्योंकि प्राकृत में आत्मनेपद और परस्मैपद का भेद नहीं है इति । वड्ढेन्ति, वन्ति । वर्धन्ते - इत्यर्थः । वृधु वृद्धौ । वृध् धातु से 'वृधेः ७।४८ । से धकार को ड्ढ आदेश । 'ऋतोऽत्' से कार को अकार । 'न्तिहेत्था०' से झ को न्ति आदेश । एस्व उक्त सूत्र से । वढ्ढन्ति । एवं बढ्ट्ठेन्तो । खमेन्तो, खमन्तो । चम धातु से शानच् 'न्तमाणौ शतृशानचो:' ६।१० सेन्स आदेश, 'शषाणामदन्तता' से अकार । उक्त सूत्र से विकल्प से एकार | 'अत ओत्सोः' से ओकार । 'ष्कस्कतां खः' से खकार । खमेन्तो, खमन्तो । चममाणः । विरमेड, विरमठ । वि-पूर्वक रम धातु, लोट् । 'उ.सु.मु.' ७/१८ से प्रथमपुरुष में उ । मध्यमपुरुष में सु । उत्तमपुरुष में मु आदेश । 'शेषाणा०' से अदन्तता । उक्त सूत्र से एकार, पक्ष में अकार । सो विरमेउ, विरमउ । स विरमतु । एवम् मध्यमपुरुष में- विरमेसु, विरमसु । विरम । उत्तमपुरुष में- मु आदेश- विरमेमु, विरम | हं विरमेमु । अहं विरमानि । इत्यादिक जानना ॥ ३४ ॥
इति श्री म० म० मथुराप्रसादकृतायाः प्राकृतप्रकाशस्य प्रदीपटीकायाः सरलाहिन्दीव्याख्यायां सप्तमः परिच्छेदः ।
१. इसति, पठति, इसन्ति, हसतु ।