________________
१७०
- प्राकृतप्रकाशेउक्त सूत्र से इकार । 'कगचज' से तकारलोप। 'नपुंसके सोबिन्दुः से अनुस्वार । भरिख। शा धातु, 'हो जाणमुणो' से जाण आदेश । उक सूत्रे से इकार । जाणिजे । पटियं । पठ धातु । 'शेषाणामदन्तता' से अदन्तत्व, 'ठो ढ' से ढ आदेश। पढिरं ॥३२॥
एच क्त्वातुमुन्तव्यभविष्यत्सु ॥ ३३ ॥ क्त्वा, तुमन्, तव्य इत्येतेषु भविष्यति काले च अत एत्वं भवति चकारादिश्च । हसेऊण । हसिऊण (४-२३ क्त्वा = ऊण, शे० स्प०)। हलेउ । हसिड (२-२ तुमः तलोपः, ४-१२ मबिं०, शे० पू०)। हसेअव्वं हसिअव्वं (२-२तलोपः, ३-५० वद्वि०,५-३० सोर्बिन्दुः, शे० स्प०)। हसेहिइ, हसिहिह' (७-१२ धातोः परो हि-प्रयोगः,शे० स्प०)॥३३॥
ए च क्त्वा-तुमुन्-तव्य-भविष्यत्सु-भविष्यदित्यनेन तत्कालविहितो लुडादियते। क्त्वा-तुमुन्-तव्य- इत्येतेषु भविष्यदर्थे विहितेषु प्रत्ययेषु च परतः अकारान्तस्य धातोरेकारः स्यात् इकारश्च । हरेऊण, हरिऊण । हृधातोः क्त्वा-प्रत्ययः, तस्य 'क्त्वा तूण' इति तूण आदेशः, 'कगचजेति स्लोपः । 'अन्ते अरः' इति ऋकारस्य अरः । हृत्वा । एवं तुमुनादिषु ! हरेउं, हरिउं। हर्तुम् । हरेअव्वं, हरिअव्वं । हर्तव्यम् । हरेहिइ, हरिहिइ । हरिष्यति, हरिष्यते वा । एवमन्येऽपि बोध्याः ॥ ३३ ॥ ___ एच क्वेति । भविष्यत् इस पद से भविष्यदर्थ में लुट् लुट् दोनों का ग्रहण होगा। तो यह अर्थ होगा-पत्वा तुमुन्-तव्य-प्रत्ययों के परे और भविष्यत् अर्थ में विहित आशिष अर्थ में लिा-लुट-लूट्सम्बन्धी प्रत्ययों के परे अकारान्त धातु को एकार और इकार हो । अर्थात् अन्स्व अकार को एकार, इकार होगा। हरेऊण, हरिऊण । हृधातु से क्त्वाप्रत्यय । उसको 'क्व तूण' इससे तूण आदेश । 'कगचज.' इससे तकार लोप । 'अन्ते भरः' इससे सस्वर अर बादेश। उक सूत्र से एकार होने पर हरेऊण । और इकार होने से हरिऊण । एवम्-तुमुन् के परे हरेउं, हरिउं । 'कगचज' से तकार. लोप। 'मो बिन्दुः' से अनुस्वार । हरेठ, हरि । हर्तुम् । तव्यप्रत्यय के परे हरेअन्वं, हरिअन्वं । पूर्ववत् अर और एकार । 'कगचजतद' से तकार का और 'अधो मन. याम्' से यकार का लोप । शेषादेशयो िवमनादौ' से वकारद्वित्व, पूर्ववत् अनुस्वार । हरेअन्वं, हरिअन्वं । हतन्यम् । आशिष अर्थ में लिक, अनयतन भविष्यत् में लुट् भविष्यत् में लुट्, एतत्संबन्धी त अथवा तिप करने पर, 'ततिपोरिदेती' से इकार, पूर्ववत् भर। 'धातोभविष्यति हि से प्रकृति-प्रत्यय के मध्य में 'हि' विकरण । उक्त सूत्र से एकार एवम्-इकार । हरेहिह, हरिहिह । हा, हरिष्यति, हरिष्यते, हियात्, हषीष्ट इत्यादि । इसी प्रकार अन्य धातुओं में भी जानना ॥३॥
लादेशे वा ॥ ३४॥ इति वररुचिकृतप्राकृतसूत्रेषुः सप्तमः परिच्छेदः ॥
१.सित्वा, इसितुम्, इसितव्यम ।