________________
अष्टमः परिच्छेदः ।
१८१
महि । गाहिर, गामहि । वर्तमाने-ठाइ, ठाइ । तिष्ठति । माह, माइ । गाइ, गानइ । ध्यायति । गायति । विध्यादौ ठाउ ठाउ । फाउ, फाअउ । गठ
I
3
गाउ । तिष्ठतु तिष्ठेत् । ध्यायतु, ध्यायेत् । गायतु, गायेत् । एकवचने इति किम् ? • ठान्ति । झान्ति । गायन्ति । इह बहुवचने ठा-झा-गा आदेशा न भवन्ति, किन्तु पूर्वेण ठाम मात्र गा आदेशा भवन्ति । तिष्ठन्ति, ध्यायन्ति, गायन्तीत्यर्थः ॥ २६ ॥ ठाझेति । भविष्यत् - वर्तमान विधि अर्थों में एकवचन सम्बन्धी प्रत्यय के परे उक्त धातुओं को क्रम से ठान्सा-गा ये आदेश होते हैं और चकार से पूर्वोक ठामः झाभगाअ-ये भी होते हैं। स्था को ठा आदेश । 'धातोर्भविष्यति हिः' से हि । 'ततिपोरिदेतौ' से इकार । ठाहिह । पक्ष में-'ठाअ' आदेश । ठा । हिन्दू-ठहरेगा। यही तीनों लकारों के एकवचन में होगा । मध्यमपुरुष में- तू ठहरेगा । उत्तमपुरुष में-मैं ठहरूंगा । यह तीनों भविष्यदर्थों में, लृट्-आशीर्लिङ् और लुट् में एकसा रूप होगा। इसी प्रकार ध्या-गा धातु में भी जानना । झाहिद, झाअहिछ । ध्यास्यति, ध्येयात्, ध्याता । सर्वत्र ध्यान करेगा - यही अर्थ होगा। एवं गा का भी जानना । वर्तमान अर्थ में -ठाइ, ठाभइ । साधुत्व पूर्ववत् । विध्यादिक अर्थों में, 'उसुमु विध्या०' इससे उकार | ठा आदेश । पक्ष में ठाअ आदेश । ठाउ, ठाड। तिष्ठतु तिष्ठेत्, समानरूप | संभावनार्थक लि में भी यही रूप होगा, अर्थ में वैषम्य रहेगा । ठहरे अथवा कदाचित् या संभवतः ठहरेगा। सूत्र में एकवचनग्रहण क्यों ? सामान्यतः सर्वत्र ठा-ज्ञा-गा आदेश हों ? उत्तर यह है कि बहुवचन में पूर्वोक्त आदेश न हों, एतदर्थं एकवचन का ग्रहण है । ठाअंति | ठा आदेश नहीं होगा, किन्तु 'स्थाध्यागा' से प्राप्त 'ठाअ' आदेश होगा । ठाअन्ति । झाअन्ति । गामन्ति । पूर्ववत् साधुत्व है ॥ २६ ॥
खादिधान्योः खाधौ ॥
खा भक्षणे, धावु जवे, एतयोर्धात्वोः खाधा इत्यादेशौ भवतो वर्त्तमानमविष्यद्विध्याद्येकवचनेषु । खाइ ( ७- १ ति = ६ ) । खाहिर ( ७-१२ धातोः परो हिः, शे० पू० ) । खाउ । धाइ । धाहिइ । घाउ' (७१८ ति = उ, शे० स्प० ) ॥ २७ ॥
C
खादिधाव्योः खाधा - भविष्यति वर्तमाने विध्यादौ एकवचने परतः खादधाव्-धात्वोः यथासंख्यं खा, धा इत्यादेशौ भवतः । खाहिइ खादिष्यति । खाइखादति । एवम् - धाहिइ - धाविष्यति । धाइ - धावति । तुमं खासि । त्वं खादसि । तुमं धासि । त्वं धावसि । विध्यादौ - खाउ, खादतु । घाउ, धावतु । श्रहं खामु । श्रहं धामु । खादानि । धावानि । 'एकत्वेऽपि भवेत् क्वापि धावतेर्घा विभाषया' । घाहि, धाविहिर । धाइ, धावइ । घाउ, धावउ ॥ २७ ॥
२७ ॥
-
१. तिष्ठन्ति - ध्यायन्ति गायन्ति । खादधावोर्लुक् ८ ४२२८ इत्यंत्र बहुलाधिकारा वर्तमान भविष्यद्विध्या चेकवचन एव भवति । तेनेह न भवति । खादन्ति, धावन्ति । कचित्र भवति-धावर पुरभ इति । हे० । खादति खादिष्यति खादतु - खादेत् । एवं धावतीत्यादीनि । २. संजीवनीसम्मतः पाठः ।