________________
M
प्राकृतप्रकाशेकहीं-कहीं पर वर्णान्तर से संयुक्त भी प्रकार को रि आदेश होगा। (यादृशः) नं. २४ से यकार को जकार । २ से दकारलोप। प्रकृत सूत्र से रि आदेश । २६ से सकार । ४२ से ओत्व । जादिसो। (तादृशः) पूर्ववत्-तारिसो। (ईदृशः) 'एनीडापीडकीडशेडशेषु' इससे ईकार को एकार । अन्य कार्य पूर्ववत् ! एरिसो। एवम्(कीदृशः)का केरिसो॥३१॥
- वृक्षे वेन रुवा ।। ३२ ॥ वृक्षशब्दे वशब्देन सह ऋकारस्य रुकारो भवति वा। रुक्खो, . (२-२९ २ = ख्, ३=५० द्वि०, ३-५१ ख = क्, ५-१ ओ) वच्छो । (१-२७ ऋ= अ, ३-३१ क्ष = छ, शे० पू०) व्यवस्थितविभाषाज्ञापना. च्छत्वपक्षे न भवति, खत्वपक्षे तु नित्यमेव भवति ॥ ३२॥
वृक्षे वेन रा-वृक्षशब्दे. वकारेण सह ऋकारस्य रुः स्यात् । रुक्खो । पक्षेवच्छो ॥ ३२॥ ___ वृक्ष शब्द में वकार के सहित ऋकार को रु आदेश हो। नं. ३४ से क्ष को ख . आदेश। नं.६ से द्वित्व । ७ से ककार । ४२ से ओत्व । रुक्खो । पक्ष में-क्ष्मा
वृक्षक्षणेषु छः' इससे छकारादेश। द्विस्व, चकार, ओत्व पूर्ववत् । नं. ९ से ऋ को अकार वच्छो ॥३२॥
लतः क्लप्स इलिः ॥ ३३ ॥ क्लप्सशब्दे लकारस्य इलीत्ययमादेशो भवति । किलित्तं । (३-१ पलोपः, ३-५० द्वि०, ५-३०बि०) तदेवमादेशान्तरविधानात्प्राकृत ऋकारलकारौ न भवतः ॥ ३३॥
लुत इलि*-लकारस्य इलिरादेशः स्यात् । किलितं (क्लृप्तम् ) । लिपालो (लकारः)॥ ३३ ॥
टिप्पण-अत्र ऋकारस्थादेशप्रकरणे-'अस्वामित्वं तथा चोत्वं रित्वं स्वस्तोत्र यत् । एषां लक्ष्यवशात्कार्यो निश्चयो नतु सूत्रतः॥ पुस्तकान्तरे-'लुतः क्लुप्त इलि इति। .
लकार को इलि आदेश हो। (क्वतम्) इससे लुकार को इलि हो गया। नं.२ से पलोप। ६ से तकारद्वित्व । ६२ से अनुस्वार । किलितं । एवम् (लकारः)
खका सावर्ण्य होने से लुकार को नं. १२ से रि आदेश। नं. ६३ से दोनों रकारों को लकारादेश । कलोप, ओख पूर्ववत् । लिआलो ॥३३॥
. एत इवेदनादेवरयोः ॥३४॥ वेदनादेवरयोरेकारस्य इकारो भवति । विअणा । (२-२ दलोपः, २-४२ =ण्) दिअरो। (२-२ क्लोपः, ५-१ ओ) वाग्रहणानुवृत्तेः कचिद् वेअणा, देअरो इत्यपि ॥ ३४ ॥
• सीवन्या 'नाम' इति नास्ति।