________________
प्रथमः परिच्छेदः एत इवा वेदनादेवरयोः-एतयोरेकारस्य इद् वा स्यात् । विश्रणा, वेश्रणा। (वेदना)।दिअरो, देअरो (देवरः)। केशरेऽपीति इष्टिः । किसरो, केसरो (केशरः)॥३४॥
वेदना और देवर शब्द के एकार को विकल्प से इकार हो। (वेदना) इससे इकार, नं.२ से दलोप । २५ से नकार को णकार । विअणा । पक्ष में वेअणा । एवम्(देवरः) इव विकल्प से। नं. ५ से वलोप। ४२ से ओत्व । दिअरो। पक्ष मेंदेअरो। केशर शब्द में भी एकार को विकल्प से इकार हो-यह पूर्वाचार्यों का मत है। (केशरः) नं. २६ से श को सकारादेश। पूर्ववत् ओत्त्व । विकल्प से इकार करने से किसरो। अन्यत्र केसरो ॥३४॥
नोट-नं. (२४) आदेयों जः। (२) कगचजतदपयवां प्रायो लोपः। (२६) शषोः सः । (४२) अत ओत् सोः । (३४) कस्कक्षा खः। (६) शेषादेशयोर्द्विस्वमनादौ। (७) धर्गेषु युजः पूर्वः । (९) ऋतोऽत् । (६२) नपुंसके सोबिन्दुः । (१२) ऋ रीति । (३) हरिद्रादीनां रो लः । (२५) नो णः सर्वत्र । (५) सर्वत्र लवराम् ।
ऐत एत् ॥ ३५॥ आदेरैकारस्य एकारो भवति । सेलो । (२-४३ शस्, ५-१ ओ) सेछ । (२-४२ श स् , ३-२७ त्य = च्, ३-५० द्वि०,५-३० वि०) एरावणो । केलासो। (५-१ ओ) तेल्लोकं । (३-३ रलोपः, ३-५८ लद्वित्व, ३-२ यलोपः,३-५०कद्वित्व)। शैल-शैत्य-ऐरावण-कैलास-त्रैलोक्यानि॥
ऐत एत-ऐतः स्थाने एत्त्वं स्यात् । सेलो। केलासो। वेसवणो। सेण्णं । वरं तेल्लं । एरावणो । तेल्लोकं ॥ ३५॥
ऐकार के स्थान में एकार हो। (शैलः) एकारादेश। नं.२६ से शकार को सकार । ४२ से ओरव, सैलो । एवम् (कैलाशः) केलासो। (वैश्रवणः) नं.५ से रेफलोप । २६ से सकार । वेसवणो। (सैन्यम्) नं. ४ से यकारलोप। ६ से द्वित्व । ६२ से अनुस्वार, सेझं। (वैरम् ) वेरं.। (तैलम्) नं. ४१ से लकारद्वित्व । अन्य. कार्य पूर्ववत् । तेहूं। (ऐरावणः) एरावणो । पूर्ववत् । (त्रैलोक्यम्) एकार । नं.५ से रेफलोप, ११ से लकारद्वित्व । नं. ४ से यलोप। ६ से ककारद्वित्व । १२ से सर्वत्र । अनुस्वार । तेसोकं ।। ३५ ॥
दैत्यादिष्वह ॥ ३६॥ दैत्यादिषु शब्दषु ऐकारस्य अइ इत्ययमादेशो भवति । दइयो। (३-२७ त्य = च, ३-५० वि०, ५-१ ओ) चइत्तो। (३-३ रोपः, ३-५०वि०,५-१ ओ) भइरवो। (५-१ ओ) सहरं। (३-३ वलोपः, ५-३० बिन्दुः) वरं। (५-३० वि०) वहदेसो । (२-४३ शस, ५-१ ओ) वइदेहो। (५-१ ओ) काभवो। (२-२ त्लोपः, ५-१ ओ) बासाहो, (२-४३ श-स्, २-२७ ख-ह, ५-१ ओ) वइसिओ। (२-४३ शस्, २-२ कलोपः, ५-१ ओ) वइसंपाअण'। (२-४३ शस्,
'वा' इत्यधिक सजीवन्याम् । १. क० पु. वहसम्पाइणो पाठः ।
-