________________
प्राकृतप्रकाशे४-१७ वि०, २-२ यलोपः, २-४२ = ण, ५-२७ ओत्वनिषेधः, ४-६ सोलोपः) । दैत्य-चैत्र-भैरव-स्वैर-वैर-वैदेश-वैदेह-कैतव-वैशाखवैशिक-वैशम्पायन-इत्यादयः॥ ३६॥
दैत्यादिष्वइत्*-दैत्यादिषु शब्देषु ऐकारस्य भइत् स्यात् । दइयो । (दैत्यः) कइअवं । वइसाहो । सहरं । भइरवं । कइरवं । वइसंपाअणो । वइदेही । चइतो । वइरं । वइदेसो । वइसिी । इत्यादि ॥ ३६॥ ___ दैत्यादिक शब्दों में ऐकार को 'अइ' आदेश हो । (दैत्यः) नं. ३२ से त्य को चादेश । ६ से चकारद्वित्व । ओत्व ४२ से । ऐकार को अइ आदेश । दइयो । (कैतवम्) ऐकार को अइ । नं.२ से तलोप । कइअवं । (वैशाखः) अइ आदेश । नं. २६ से श को स । २३ से ख को हकार। ४२ से ओत्व । वइसाहो। (स्वैरम्) अइ आदेश। वलोप, अनुस्वार । सहरं ।(भैरवम् ) भइरवं । (कैरवम् ) कहरवं । (वैशम्पायनः) अइ आदेश । नं. २६ से श को स । २ से यलोप। २५ से नकार को णकार । पूर्ववत् ओकार। वइसंपाअणो। (वैदेही) वइदेही। (चैत्रः) अह आदेश । रेफलोप, तकारद्वित्व, ओत्व पूर्ववत् । चइत्तो। एवम् (वैरम् ) वरं। (वैदेशः) अह आदेश । २६ से श को सादेश । ओख । वइदेसो। (वैशिकः) वइसिओ। अइ आदेश, सकार, कलोप, ओत्व पूर्ववत् ।। ३६ ॥
दैवे वा ॥ ३७॥ दैवशब्दे ऐकारस्य अइ इत्ययमादेशो भवति वा । दइवं', (५-३० बिं०) देव्वं । (पूर्ववत् ) अनादेशपक्षे नीडादित्वाद् द्वित्वम् ॥ ३७॥
दैवे वा-दैवशब्दे ऐकारस्य अइत् वा स्यात् । दइवं । दैव्वं ॥३७॥ - दैवशब्द में ऐकार को अइ आदेश विकल्प से हो। (दैवम्) दइवं । पक्ष में'सेवादिषु च' से वकारहित्व । ऐत एत् से एकार । देव्वं ॥ ३७॥
इत्सैन्धवे ॥ ३८ ॥ सैन्धवशब्दे ऐकारस्य इकारो भवति । सिंघवं । (४-१७ न् - वि०, ५-३० वि०)॥३८॥
इत्सैन्धवे-सैन्धवशब्दे ऐकारस्य इ: स्यात् । सिंघवं ॥ ३८ ॥ सैन्धव शब्द के ऐकार को इकार हो। इससे इकार हो गया। सिंघवं ॥३८॥
ईद् धैर्ये ॥ ३९ ॥ धैर्यशब्द ऐकारस्य ईकारो भवति । धीरं। (२-१८ ये =, ५३०बि०)॥३९ ।। __ ईत् धैर्ये-धैर्यशब्दे ऐकारस्य ईत् स्यात् । धीरं ॥ ३९॥
• दैत्यादिष्वात-इति संजीवनीसंमतः पाठः ।
१. कचिद् दहषं पाठः । स तु भ्रममूलका, विमाषासु व्यवस्थितविमाषाश्रयणादनादेवपक्षे नित्वमेव, भादेशपक्षे नेति मूल एव स्फुटं वक्ष्यमाणत्वात् ॥