________________
प्रथमः परिच्छेदः सुके सकार का लोप। उद् (प्रवृत्तिः) नं.५ से रेफलोप। उकारादेश। इकारदीर्घ, सलोप पूर्ववत् । पउत्ती। (वृत्तान्तः) नं. ५८ से आकार को अकार । 'नमोहलि' . से अनुस्वार, ४२ से ओकार । वुत्तंत्तो । (मृणालम् ) उक्त सूत्रों से मुणालं । (पृथिवी) 'अत्पथिहरिद्वापृथिवीषु' से इकार को अकार। नं. २३ से थकार को हकार। पुहवी। (मृतः) मुओ।(प्रावृष) 'दिकप्रावृषोः सः' इससे अन्त्य ष को सस्वर सकारादेश। 'नसान्तप्रावृटशरदः पुंसि' से पुंलिङ्ग, अन्य कार्य पूर्ववत् । नं. २ से वलोप । पाउसो। (परभृतः) उकारादेश । नं. २३ से भकार को हकार । ४२ से ओकार । परहुओ। (मातृकः) ऋ को उकार । तकार-ककारलोप, ओकार पूर्ववत् । माउओ। (वृन्दावनम्)। नं. २५ से न को ण । वृंदावणं । (निवृत्तम् ) निउदं। (संवृतम् ) संवुदं । 'ऋत्वादिषु तो दः' से दकार, अन्य कार्य पूर्ववत् । (निर्वृतम्) रेफलोप नं. ५ से। वकारद्वित्व ६ से, न को ण, तलोप, अनुस्वार पूर्ववत् । णिव्वुओ। (जामा• तृकः) नं. २ से तकार-ककारलोप । उकारादेश । ओत्व पूर्ववत् । जामादुओ ॥ २९ ॥
ऋरीति ॥ ३०॥ वर्णान्तरेणायुक्तस्यादेकारस्य रिकारो भवति । रिणं । (५-३० बिं०) रिद्धो। (३-१ दलोपः, ३-५० द्वि०, ३-५१ धू द्, ५-१ ओ) रिच्छो । (३-३० श् = छ् । शेषं पूर्ववत्')॥३०॥
ऋरीति-वर्णान्तरेण अयुक्तस्य ऋकारस्य रिस्यात्। रिणं। रिद्धी । रिच्छो ॥३०॥ टिप्पण-पुस्तकान्तरे-अयुक्तस्य रिः। वर्णान्तरेण असंयुक्तस्य ऋतो ऋकारः स्यात् । रिणं । असंयुक्तस्यापि मध्ये । सुसंस्कृताधवर्णमध्यस्थितस्य ऋतो युक्तस्यापि रिः स्यात् । तारिसो इत्यादि । पुस्तकान्सरे-युक्तस्यापि रिः इति पाठः। ___ वर्णान्तर से असंयुक्त ऋकार को री आदेश हो। (ऋणम् )रिणं (ऋः) रिद्धो। (ऋच्छः)रिच्छो । (ऋक् ) रिचा। (ऋषिः) रिसी। इति ॥३०॥
नोट- (नं. २) कगचजतदपयवां प्रायो लोपः। (४) अत ओत् सोः। (६२) नपुंसके सोर्बिन्दुः। (२६) शषोः सः। (३२) त्यथ्यद्यां चछजाः। (६) शेषादेशयोर्तुित्वमनादौ । (१४)पो वः।(५२) सुभिसुप्सु दीर्घः । (६०) अन्त्यस्य हलः।(१) सर्वत्र लवराम् । (५८) भदातो यथादिषु वा । (१३) खघयधभा हा । (२५) नो णः सर्वत्र ।
कचिद्युक्तस्यापि ॥ ३१ ॥ वर्णान्तरेण युक्तस्यापि कचिहकारस्य रिकारो भवति । परिसो। (१-१९ ईए, २-२ दुलोपः, १-४३ श् =स्, ५-१ ओ) सरिसो। तारिसो। परिसोवत् ॥ ३१॥
कचिद् युक्तस्यापि-वर्णान्तरेण संयुक्तस्यापि वर्णादिमध्यस्थितस्य ऋतो रि स्यात् । जारिसो । तारिसो। एरिसो। सरिसो ॥ ३१॥
१. क. पु० अण, ब, कच्छ इस्येवमादयः-अधिकः पाठः। केचि ऋक्ष पठन्ति ।। २. क० पु० ईश, सवृक्ष ताइश, कोदश इस्येवमादयः । रिसो प्राकृतम् । १० पा०॥