SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशेट को ठकार, द्वित्व, टकार को दीर्घ । इत्व पूर्ववत् । दिट्ठी। एवम् (सृष्टिः) सिट्टी । (मृगाङ्कः), नित्य इकारादेशः । नं. २ गलोप । 'मनोहलि' से अनुस्वार । ४२ से ओत्व । मिअंको । (वितृष्णम्) ऋकार को इकार । हस्रष्णइससे ष्ण को "ह आदेश। नं.२ से तलोप । ६२ से अनुस्वार । विइण्हं । (बृंहितम्) इकारादेश, पूर्ववत् तलोप, अनुस्वार । बिहि। (कृशरः) को .इकारादेश। नं. २६ से श को स । ४२ से ओकार। किसरो। (कृत्या) नं. ३२ से त्य को व भादेश। ६ से द्वित्व। किया। (वृश्चिकः) वृश्चिके छ:' से छादेश । इकारादेश, कलोप, ओंकार पूर्ववत् । बिन्दुओ। (शृगालः) इकारादेश। नं. २६ से श को स। २ से गलोप। रसे ओत्व । सिलो। (कृतिः) पूर्ववत् । किई। (कृपा)नं. १८ से पकार को वकार, किवा । (कृषिः) का किसी ॥२८॥ नोट-(२५) नो णः सर्वत्र । (५) सर्वत्र लवराम् । (२८)ष्टस्य ः।(६) शेषा. देशयोर्तुित्वमनादौ । (७) वर्गेषु युजः पूर्वः । (४२) अस ओत् सोः। (६२) नपुंसके सोर्बिन्दुः। (२) कगचजतदपयवां प्रायो लोपः। (२६) शषोः सः। (२३) खघयधमा हः । (५२) सुभिसुप्सु दीर्घः। (२८)ष्टस्य । (१८) पो वः। ... उदृत्वादिषु ॥ २९ ॥ ऋतु इत्येवगादिषु आदेत उकारो भवति । उदू'। (२-७ त् द् ५-१८ दी) मुणालो। (२-४३ न् = ण, ५-१ ओ) पुहवी। (१-१३ सू० स्प०) कुंदावणं। (४-१७ बि०, २-४२ न=", ५-३० वि०) . पाउसो। (३-३ पो वलोपश्च, ४-११५= स्, ४-१८ पुंवत्, ५-१ ओ) पउत्ती। (३-३ ोपो वलोपश्च, ३-१ त्लोपः, ३-५० वि०३-१८ दी०) णिउदं । (२-४२ = ण, २-२ व्लोपः, २-७ त् द,५-३० वि०) संबुदं। (२-७ - दू,५-३०.बिं०) णिवुदं । (२-४२ =ण, ३-३ लोपः, ३-५० वि०, २-७ त्-दू, ५-३० वि०) वुत्तो । (३-१ तलोपः, ३-५० वि०, ४-१ आ- अ, ४-५७ - वि०, ५-१ ओ) परहुओ। (२-२७ म्ह , २-२ क्लोपः, ५-१ ओ) माउओ। (२-२ क्लोपः कलोपच,५-१ ओ) जामाउओ। (पूर्ववत्) । ऋतु, मृणाल, पृथिवी, वृन्दावन, मावच, प्रवृत्ति, निवृत, संवृत, निर्वृत, वृत्तान्त, परभृत, मातृक, जामातक, इत्येवमादयः ॥ २९ ॥ उरत्वादिधु-ऋत्वादिषु शब्देषु ऋकारस्य उः स्यात् । उबू (ऋतुः)। पउत्ती। मुतती । मुणालं । पुहबी। मुनो। पाउसो । परहुश्रो । भाउश्रो। वुदावणं । पउत्ती। णिउदं । संयुदं । णिव्वुदं । वुतंतो । जामाहुओ। इत्यादयः ॥ २९॥ त्याविक शब्दों में कार को उकार हो। (ऋतुः) उक्त सत्र से को उकारादेश। 'स्वादिषु तो इसे तकार को दकार। नं.५२ से उकारदीर्घ १० से १.० १० वित्तपाठः । विज्द प्राकृतम् ।। २. क. पु० भातृक इत्यषिकः पाठः । माउभो इति प्राकृतम् ।।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy