SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशस्य पाठान्तरसहितः सूत्रपाठः। तत्र प्रथमः परिच्छेदः सूत्रातः सूत्राणि सूत्राकाः सूत्राणि १ आदेरतः ® अदुत उपसर्गे विसर्जनीयेन २ वा समुयादिषु वा ॐईदितः ३ इदीषल्पकस्वमवेतसम्यजनमुना- .१८ इदीतः पानीयादिषु कारेषु १९ एबीपीडकीरगीडशेषु (इदीपस्पस्वमवेतसन्यजनः २० उत ओत् तुण्डरूपेषु मुदलाकारेषु च) (उत बोत् तुण्डसमेषु) लोपोरण्ये २. उलूखले वा वा ५५ शय्यादिषु २२ भन्मुकुटादिषु . (एच शय्यादिषु) २३ इत्पुरुष रोः (ो बदरे देन २४ उदूतो मधुके • लवणमहिकयोन (उदूतो मकादिषु) ८ मयूरमयूखयोर्वा वा २५ अद् दुकूले वा लस्य हित्वम ९ चतुर्थीचतुदरयोस्तुना १० श्रदातो यथादिषु वा . २.अतोऽन "इत्सदादिए २८ इप्यादिषु १२ इत एत् पिण्डसमेषु ( यादिषु वा) १३ बत् पपिहरिद्रापृथिवीषु २९ उत्त्वादिषु . " इसेस्तः पदादेः १५ उपिशामिकयोः ३. कचियुक्तस्यापि १५ोच विषाकृतः ३२ वेन हा .ईत सिंहजिहयोग | ३३.सृतः स इलिः ()एतत्कोष्ठकान्तर्गतः पाठः 'चन्द्रिका'व्याख्यासंमतः-इति शेयम् । ® पाठान्तरेण रूपान्तरं प्राप्तानां सूत्राणां पाठान्तराणि संजीवन्यादिसंमतया नवीनया 'चन्द्रिका समाख्यया व्याख्यया संमतानि सूत्राणि ® एतबिहेन दर्शितानि ।। १. पुस्तकान्तरे तु-'अयुक्तस्य रि-इति पाठः। द्वयोरनयोः सूत्रयोः स्थाने सूत्रमेकमिदम् ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy