________________
प्राकृतप्रकाशस्य पाठान्तरसहितः सूत्रपाठः।
तत्र प्रथमः परिच्छेदः सूत्रातः सूत्राणि
सूत्राकाः सूत्राणि १ आदेरतः
® अदुत उपसर्गे विसर्जनीयेन २ वा समुयादिषु वा
ॐईदितः ३ इदीषल्पकस्वमवेतसम्यजनमुना- .१८ इदीतः पानीयादिषु कारेषु
१९ एबीपीडकीरगीडशेषु (इदीपस्पस्वमवेतसन्यजनः २० उत ओत् तुण्डरूपेषु मुदलाकारेषु च)
(उत बोत् तुण्डसमेषु) लोपोरण्ये
२. उलूखले वा वा ५५ शय्यादिषु
२२ भन्मुकुटादिषु . (एच शय्यादिषु)
२३ इत्पुरुष रोः (ो बदरे देन
२४ उदूतो मधुके • लवणमहिकयोन
(उदूतो मकादिषु) ८ मयूरमयूखयोर्वा वा
२५ अद् दुकूले वा लस्य हित्वम ९ चतुर्थीचतुदरयोस्तुना १० श्रदातो यथादिषु वा .
२.अतोऽन "इत्सदादिए
२८ इप्यादिषु १२ इत एत् पिण्डसमेषु
( यादिषु वा) १३ बत् पपिहरिद्रापृथिवीषु
२९ उत्त्वादिषु . " इसेस्तः पदादेः १५ उपिशामिकयोः
३. कचियुक्तस्यापि १५ोच विषाकृतः
३२ वेन हा .ईत सिंहजिहयोग
| ३३.सृतः स इलिः ()एतत्कोष्ठकान्तर्गतः पाठः 'चन्द्रिका'व्याख्यासंमतः-इति शेयम् ।
® पाठान्तरेण रूपान्तरं प्राप्तानां सूत्राणां पाठान्तराणि संजीवन्यादिसंमतया नवीनया 'चन्द्रिका समाख्यया व्याख्यया संमतानि सूत्राणि ® एतबिहेन दर्शितानि ।।
१. पुस्तकान्तरे तु-'अयुक्तस्य रि-इति पाठः। द्वयोरनयोः सूत्रयोः स्थाने सूत्रमेकमिदम् ।