SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २५४ प्राकृतप्रकाशे सूत्राशः सूत्राणि ३. एत इवेदनादेवरयोः १५ ऐत एत् ३६ दैत्यादिष्वह (दैत्यादिवइव) ३७ देवे वा ३८ इत् सैन्धवे ३९ ईदु धैर्य । सूत्राकाः . सूत्राणि ४० ओतोऽहा प्रकोष्ठे कस्य वः (ओत उवा प्रकोष्ठे कस्य वः) ४१ औत ओत् ४२ पौरादिष्वत (पौरादिष्वउत) ४३ आच गौरवे (आच गौरवे) ४४ उत्सौन्दर्यादिषु द्वितीयः परिच्छेदः १ अयुक्तस्यानादी । १८ छायायां हः २ कगचजतदपयवां प्रायो लोपः १९ कन्धे बो मः ३ यमुनायां मस्य २० टोड: ४ स्फटिकनिकपचिकुरेषु कस्य हः । २१. सटागकटकैटभेषु ः ५ शीकरे भः २२ स्फटिके लः (स्फटिकनिकषचिकुरशीकरेषु कोहः) २३ डस्य च ६ चन्द्रिकायां मः २४ ठो ढः •ऋत्वादिषु तो दः २५ अटोले सः । ८ प्रतिसरवेतसपताकासुरः (अकोठे वः) (प्रतिवेतसपताकासु ) २६ फो भः ९ वसतिभरतयोहः २७ खघधमा हा १. गर्मिते णः (खघयधमा हा) ११ऐरावतेच २८ प्रथमशिथिलनिषधेषु वः (ऐरावते वा) २९ कैटमे या १२ प्रदीप्तकदम्बदोहदेषु दोल: ३० हरिद्रादीनां रोल: १३ गद्दे : ३१ मादेर्यो जः १४ सापायांच ३२ यष्टयां लः ५पोव: ३३ किराते : १६ पापी लः ३४ कुब्जे खः १. उत्तरीयानीययोजों वा ३५ दोलादण्डदशनेषु (उत्तरीयानीययोयों जो वा) । ३६ परुषपरिधपरिखासु फः
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy