________________
२५४
प्राकृतप्रकाशे
सूत्राशः सूत्राणि ३. एत इवेदनादेवरयोः १५ ऐत एत् ३६ दैत्यादिष्वह
(दैत्यादिवइव) ३७ देवे वा ३८ इत् सैन्धवे ३९ ईदु धैर्य
। सूत्राकाः . सूत्राणि ४० ओतोऽहा प्रकोष्ठे कस्य वः
(ओत उवा प्रकोष्ठे कस्य वः) ४१ औत ओत् ४२ पौरादिष्वत
(पौरादिष्वउत) ४३ आच गौरवे
(आच गौरवे) ४४ उत्सौन्दर्यादिषु
द्वितीयः परिच्छेदः १ अयुक्तस्यानादी
। १८ छायायां हः २ कगचजतदपयवां प्रायो लोपः १९ कन्धे बो मः ३ यमुनायां मस्य
२० टोड: ४ स्फटिकनिकपचिकुरेषु कस्य हः । २१. सटागकटकैटभेषु ः ५ शीकरे भः
२२ स्फटिके लः (स्फटिकनिकषचिकुरशीकरेषु कोहः)
२३ डस्य च ६ चन्द्रिकायां मः
२४ ठो ढः •ऋत्वादिषु तो दः
२५ अटोले सः । ८ प्रतिसरवेतसपताकासुरः
(अकोठे वः) (प्रतिवेतसपताकासु )
२६ फो भः ९ वसतिभरतयोहः
२७ खघधमा हा १. गर्मिते णः
(खघयधमा हा) ११ऐरावतेच
२८ प्रथमशिथिलनिषधेषु वः (ऐरावते वा)
२९ कैटमे या १२ प्रदीप्तकदम्बदोहदेषु दोल: ३० हरिद्रादीनां रोल: १३ गद्दे :
३१ मादेर्यो जः १४ सापायांच
३२ यष्टयां लः ५पोव:
३३ किराते : १६ पापी लः
३४ कुब्जे खः १. उत्तरीयानीययोजों वा
३५ दोलादण्डदशनेषु (उत्तरीयानीययोयों जो वा) । ३६ परुषपरिधपरिखासु फः