________________
. सूत्रपाठः
२५५
सूत्राकाः सूत्राणि ३७ पनसेऽपि
(चन्द्रिकायां नास्ति सूत्रमिदम्) ३८ बिसिन्यां मः ३९ मन्मथे का ४० लाहले णः
(लाहललागललागलेषु वा णः) ४१ षट्शावासप्तपर्णानां छः
(पटशावसप्तपर्गेपु छः)
सूत्राकाः सूत्राणि ४२ नो णः सर्वत्र
(नो णः) ४३ शषोः सः ४४ दंशादिषु हः ४५ संज्ञायां वा ४६ दिवसे सस्य ४७ स्नुषायां पहः
'
तृतीयः परिच्छेदः १ उपरि लोपः कगडतदपषसाम् । २० चौर्यसमेषु रिशं २ अधो मनयाम
(चौर्यसमेषु रिशः) ३ सर्वत्र लवराम
२१ पर्यस्तपर्याणसौकुमार्येषु लः ४रो वा
२२ तस्य टः ५ सर्वज्ञतुल्येषु ः
२३ पत्तने ६ श्मश्रुश्मशानयोरादेः
(मृसिकापत्तनयोत्र) ७ मध्याह्ने हस्य
२४ न धूतादिषु ८ हहह्येषु नलमा स्थितिरूवम्
२५ गते डः
२६ गर्दभसंमर्दवितर्दिविच्छर्दिषु दस्य ९ युक्तस्य १० टस्य :
२० त्यध्यां चछजाः
२८ ध्ययोझः ११ अस्थान
(ध्यायोझः) १२ स्तस्य यः
२९ करकक्षा खः १३ स्तम्बे
३० अक्ष्यादिषु च्छः (तः स्तम्बे)
३६ समावृक्षणेषु दा । १४ स्तम्भे खः
(चमावृषणेषु वा) १५ स्थाणावहरे
३२ ष्मपचमविस्मयेषु म्हः १६ स्फोटके
३३ वणवणश्नां व्हः (टके च)
३४ चिढे न्धः १७ यशव्याभिमन्युषु जा
३५ पस्य फ: १८ तूर्यधैर्यसौन्दर्याश्चर्यपर्यन्तेषु : ३६ स्पस्य सर्वत्र स्थितस्य १९ सूर्ये वा
(स्पस्य)