________________
प्राकृतप्रकाशे
सूत्राशाः
सूत्राणि
(चन्द्रिकायां सूत्रमिदं नास्ति) ३. बाष्पेऽश्रुणि हा ३९ कार्षापणे ४.श्चरसप्सां छः ४१ पत्रिके छः ११ नोस्सुकोत्सवयोः ४३ न्मो म: ४४ नज्ञपञ्चाशपत्रदशेषु णः
(नज्ञपश्चाशत्पशदशसु णः) १५ तालवृन्ते ण्टः १५ मिन्दिपाले ण्डः ४७ विहले महो वा
(विहले मोवा)
आदेश्व १८ बास्मनि पः ४९ क्मस्थ ५० शेषादेशयोदित्वमनादौ ५१ वर्गेषु युजः पूर्वः
(वर्गे युगः पूर्वः) ५२ नीडादिषु..
सूत्राशाः सूत्राणि ५३ भानताम्रयोः ५५ न रहो। ५५ आङो शस्य
(आलो ज्ञादेशस्य) ५६ न विन्दुपरे
(चन्द्रिकायां नास्ति) ५७ समासे या ५. सेवादिषु च ५९ विप्रकर्षः
(विकर्षः) ६० क्लिष्टश्लिष्टरस्नक्रियाशाजेषु
तास्वरवरपूर्वस्य
कृष्णेवा ६२. श्रीहीक्रीतलान्तक्लेशम्लान
स्वप्नस्पर्शहहिंगहेषु (इत् श्रीहीक्लान्तशम्लानस्वप्न
स्पर्शादर्शहहंषु) २३ अः धमाश्लाघयोः १४ स्नेहे वा ६५ उपप्रतम्धीसमेषु ६६ ज्यायामीत्
चतुर्थः परिच्छेदः १ सन्धावसामज्लोपविशेषा बहुलम् । अन्यहला
(सन्धावचामड्लोपविशेषा बहुलम्)। (अन्स्यस्य हलः) २ उदुम्बरे दोर्लोपः ।
७ स्त्रियामात् (उदुम्बरे दो लोपः)
८ रोरा ३ कालायसे यस्य वा
९न विधति (कालायसे यस्य)
धो हः ४ भाजने जस्य
१. शरदो वा ५ वावदादिषु वस्य
(शरदोऽत्)