________________
तृतीयः परिच्छेदः (अथ युक्तविधिरुच्यते)
उपरि लोपः कगडतदपषसाम् ॥१॥ कादीनामानां युक्तस्योपरि स्थितानां लोपो भवति । कस्य तावत् , भत्तं ( ३-५० द्वि०, ५-३० बिं०)। सित्थओ (३-५० द्वि०, ३-५१ थ् = त् , २-२ क्लोपः, ५-१ ओ)। गस्य, मुद्धो (३-५० द्धि० ३५१ ध् = द्, ५-१ ओ)। सिणिद्धो (२-४२)न् = ण् , ३-५९ अधिकारसूत्रात् विप्रकर्षः पूर्वस्वरता च, ३=५० द्वि०, ३-५१ ध् = द, ओ० पू०) डस्य, खग्गो (३-५० गद्वि०, ओ पू०)। तस्य, उप्पलं ( ३-५० पद्वि०,५-३० बिं०)। उप्पाओ (३-५० पद्वि०,२-२ त्लोपः, ५-१ओ)। दस्य, मुग्गा (३-५० द्वि, ५-११ दीर्घः, ५-२ जसो लोपः)। मुग्गरो (५-१ ओ, शे० पू०)। पस्य, सुत्तो' (३-५० द्वि०, ओ० पू०) । पस्य, गोट्ठी (३-५० द्वि०, ३-५१ =ट्)। णिठुरो (२-४२ = = ण् , ३-५० द्वि०, ३-५१ =ट् , ५-१ ओ)। सस्य, खलिअं(२-२ त्लोपः, ५-३ बिं०)। हो (२-४२ = = ण् , ५-१ ओ)। भक्तम् , सिक्थकम् , मुग्धः, स्निग्धः, खड्गः, उत्पलम् , उत्पातः, मुद्राः, मुद्गरः, सुप्तः, गोष्ठी, निष्ठुरः, स्खलितम् , स्नेहः॥१॥ . उपरि लोपः कगडतदपषसाम्-वर्णान्तरस्योपरिस्थितानां व्यञ्जनमात्राणां कादीनां लोपः स्यात् । ( कस्य ) भत्तं । भुत्तं । सित्यनं । रित्तं । (गस्य) दुद्धं । मुद्धं । सिणिद्धं । (डस्य) खग्गो । छरगुणो । छग्गंथिया । (तस्य) उफ्फुल्लं । उप्पलं । उप्पाओ। सस्संगो। (दस्य ) मुग्गरो। मुग्गलो। मुग्गा। सव्वाओ । (पस्य) गुत्तं । लुतं । सुत्तो। (षस्य) कुटुं । गोट्ठी । कट्ठं । पुठं । णिरो। (सस्य) खलिअं । अप्फालिअं । 'उपरिस्थोऽपि वक्तव्यो लोपो वर्णान्तरस्य च'। छप्पयो। छम्मुहो। णिच्चलो । हरिअंदो॥१॥
अब संयुक्त अक्षरों की विधि कहते हैं
दूसरे अक्षरों युक्त उपर में विद्यमान अर्थात् संयुक्त वर्ण का प्रथमाचरस्वरूप व्यञ्जनमात्र कादिकों का लोप हो । क्रमशः उदाहरण दिखाते हैं। (क) भक्क, भुक्त, सिक्थक, रिक । सर्वत्र ककार का लोप हो गया । अवशिष्ट तकार को द्वित्व हो गया। भत्तं । भुत्तं। रित्तं । सिक्थक में कलोप के बाद ६ से थद्वित्व, ७ से तकार, २ से द्वितीय ककार का लोप । सिस्थ । (ग) दुग्ध, मुग्ध, स्निग्ध । सर्वत्र गकार का लोप। पूर्ववत् ६ से द्वित्व । ७ से दकार । दुई। मुद्धं । खिग्ध में गलोप। विप्रकर्ष तथा पूर्वस्वरता भी। ३+५९ से सि और नि पृथक
१. का. पु० पज्जतो, पर्याप्तः । अ० पा० ।