________________
द्वितीयः परिच्छेदः। संज्ञायां वा-नानि वाचिनि दशशब्दे शस्य वा हः स्यात् । दहमुहो, दसमुहो। दहरहो, दसरहो ॥ ४५ ॥
संज्ञावाचक दश-शब्द के शकार हो हकार विकल्प से हो। (दशमुखः) २३ से ख को ह। प्रकृत से श को विकल्प से ह । दहमुहो। पक्ष में-२६ से सकार। दसमुहो। एवं (दशरथः) २३ से थ को ह । दहरहो, दसरहो ॥१५॥
दिवसे सस्य ॥४६॥ दिवसशब्दे सकारस्य हकारो वा भवति। दिअहो, दिअसो। (२२ क्लोपः, ५-१ ओ)। दिवसः॥ ४६॥
दिवसे सस्य-दिवसे सस्य वा हः स्यात् । दिअहो, दिअसो ॥ ४६ ॥
दिवस-शब्द के स को ह विकरुप हो। ५से वलोप। (दिवसः) दिअहो । पर में-दिवसो ॥ ४६॥
स्नुषायां हः ॥४७॥ इति वररुचिकृतप्राकृतसूत्रेषु अयुतवर्णविधिर्नाम द्वितीयः परिच्छेदः। .
3000+ स्नुपाशब्दे पकारस्य ण्हकारो भवति । सोण्हा (१-२० ओत्वम् , ३-२ नकारलोपः)॥४७॥ इति भामहविरचितायां प्राकृतप्रकाशव्याख्यायां मनोरमायां द्वितीयः परिच्छेदः ।
स्नुषायां ण्हः-स्नुषाशब्दे षस्य ण्हादेशः स्यात् । सोण्हा ॥ ४ ॥ इति श्री म० म० मधुराप्रसादकृतायां चन्द्रिकाव्याख्यायां द्वितीयः परिच्छेदः ।
स्नुषा-शब्द के ष को हादेश हो। (स्नुषा) से नकार का लोप। 'उत ओत तुण्डसमेषु' से उकार को ओकार ।पको ह आदेश । सोण्हा ॥४७॥ ___ नोट-नं. (९) ऋतोऽत् । (२३) खघयधभा हः । (६) शेषादेशयोर्द्विस्वमनादौ । (२७) संख्यायां च । (२७) दशादिषु हः। (२६) शपोः सः । (५) सर्वत्र लवराम् । (४) अधो मनयाम् । इति । इति श्री म०म० मथुराप्रसादकृतायां प्राकृतप्रकाशस्य प्रदीपटीकायां द्वितीयः परिच्छेदः ।
HOTO
१. दिवसे सः ८।१ । २६२ । दिवहो, दिवसो । हे० । २. स्नुषायां हो न वा ८।१। २६१ । मुण्डा, मुसा । हे।