SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ४६ प्राकृत प्रकाश (७) वर्गेषु युजः पूर्वः । (२) कगचजतदपयवां प्रायो लोपः । (४२) अत ओरसोः । (२३) खघथधभां हः । ( २८ ) पो वः । ( ५ ) सर्वत्र लवराम् । (२९) स्तस्य थः । (६२) नपुंसके सोर्बिन्दुः । ( ५८ ) अदातो यथादिषु वा । दशादिषु है: ॥ 1 दश इत्येवमादिषु शकारस्य हकारो भवति । दह ( स्पष्टं ) । एआरह ( २-२ कूलोपः, २ - १४ दू = र् ) । बारह (३-१ दुलोपः, २-१४ वू = र् ) । तेरह (१-६ सू० स्प० ) । दश, एकादश, द्वादश, त्रयोदशाः ॥ दशादिषु हः – दशादिषु अष्टादशपर्यन्तेषु शस्य हः स्यात् । दह । एआरह । बारह । तेरह | चउद्दह । पण्णरह | सोलह । सत्तरह । अट्ठारह । व्याख्यानात् संख्यावाची एव दशशब्दो गृह्यते । यद्वा आदिपदोपादानात् दशशब्द एव गृह्यते, न तु दशाशब्द:, तेनेह न --- ( अदशो वीरः ) अदसो वीरो । सिंहावलोकन न्यायेन वेत्यपकृष्य व्याख्येयम् - विकल्पेन हः स्यात् । तेनेह न -दसमी अवस्था । दससु दिसासु । 'पाषाणेऽपि षस्य हः' । पाहाणो । सहचरितत्वात् 'शषो' नुवृत्त्या षोडशेत्यत्र हादेशः कथं न ? आदिस्थत्वात् । अष्टादशेत्यत्र 'ष्टस्य ठः' इत्यनेन बाधात् ॥ ४४ ॥ ४४ ॥ अष्टादश पर्यन्त दशादिक शब्दों के शकार को हकार हो । विंशादिकों में 'दश' शब्द नहीं है अतः फलितार्थ अष्टादश कहा है । (दश) श को ह हो गया । दह । ( संख्यायां च १२ - १४ ) सूत्र की व्याख्या में एआरह, बारह, तेरह, चउद्दह, सत्तरह, अट्ठारह का साधुत्व है, वहाँ से जान लेना । ( पञ्चदश ) 'नज्ञपञ्चाशत्पञ्चदशसु णः ' इससे णादेश । ६ से द्वित्व । १७ से द को रेफादेश । २७ सेश को ह । पण्णरह । सोलह पद का साधुत्व 'डस्य च' २-२३ सूत्र पर है । 'दश' पद से संख्यावाची दश शब्द का ग्रहण है, क्योंकि सूत्र में आदिपदोपादान से दशा आदिक यह अर्थ नहीं हो सकता, अतः 'अदशः' इत्यादिक में हादेश नहीं होगा । क्योंकि यहाँ दशा-शब्दजन्य दशशब्द है । 'सिंहावलोकन' न्याय से, 'संज्ञायां वा' सेवा का अपकर्षण करके विकल्प से हकारादि हो-यह अर्थ करना । तो-दसमी अवस्था, दससु दिसासु, इत्यादि में ह नहीं होगा। वा को व्यवस्थित बहुलत्व होने से को हकार होगा । ( पाषाणः ) पाहाणी । षोडश में आदिस्थ प है । अष्टादश में 'टस्य ठः' से बाध हो जायगा ॥ ४४ ॥ संज्ञायां वा ।। ४५ ।। संज्ञायां गम्यमानायां दशशब्दे शस्य हत्वं वा भवति । दहमुहो । पक्षे - दसमुहों ( २-४३ श्= स्, २- २७ खू= हू, ५-१ ओ ) । दहबलो, दसबलो (पूर्ववत्) । दहरहो, दसरहो (२-२७ थ्= ६, ५-१ ओत्वम् ) । दशमुख, दशबलः, दशरथः ॥ ४५ ॥ १. दशपाषाणे हुः ८ । १ । २६२ । दहमुह, दसमुहो । पाहाणी, पासाणी । हे० ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy