________________
द्वितीयः परिच्छेदः। वअणं (२-२ च्लोपः, ५-३० बिन्दुः) । माणसिणी (१-२ सू० स्प०)। नदी, कनकम् , वचनम्, मनस्विनी॥ ४२ ॥ ___ नो णः*- वर्णान्तरेणासंयुत्तस्य नस्य णः स्यात् । घणत्थणी । णअणं । वअणं । संयुक्तत्वात्-कन्दरा, अन्तरा, इत्यादौ न । इह अयुक्तत्वम्, वर्णान्तरेणासंयुक्तत्वमपेक्षितम्, तेन-उण्णओ, पण्णी इत्यादौ णत्वं भवत्येव । क्वचिदादिस्यत्वेऽपि मत्वमिष्यते । णूणं ॥ ४२ ॥
वर्णान्तर से असंयुक्त न कोण हो। (धनस्तनी) उभय न को ण हो गया। २९ से स्त को थ आदेश । ६ से द्विस्व । ७ से तकार । घणत्थणी। (नयनम्) उभय नकार को णकार । ६२ से अनुस्वार । २ से पलोप, अणं । एवम् (वचनम्) का वअणं । यहाँ चकारलोप होगा। कन्दरा, यहाँ द से, अन्तरा यहाँ त से संयुक्त न है अतः णकारादेश नहीं होगा। यहाँ असंयुक्त पद से दूसरे वर्ण से योग न हो यह अपेक्षित है। अतः (उन्नतः, पन्नगः) यहाँ वर्णान्तर से संयुक्त न है किन्तु नकार और नकार का ही योग है अतः ण हो जायगा। ३ से दलोप । ६ से द्विस्व । २ से तकारगकार का लोप। उण्णओ, पण्णओ। कहीं आदिस्थ भी न कोण हो । (नूनम्) दोनों न कोण हो गया। णूणं ॥४२॥
शषोः सः ॥ ४३ ॥ सर्वत्र शकारपकारयोस्सकारो भवति । शस्य, सहो' (३-३ वलोपः, ३-५० द्वि०, ५-१ ओ)। णिसा (२-४२ न् = ण)। अंसो (५. १ ओत्वं )। पस्य, संठो (४-१७ वर्गान्तबिन्दुः, २-२४ ढ= , ओत्वं
पू०, ३-५६ द्वि० न)। वसहो (१-२७ क = अ, २-२७ भ = ह , ओत्वं पू०)। कसाअं (२-२ यलोपः, ५-३० बिं०)। शब्दः, निशा, अंशः, पण्ढः, वृषभः, कषायम्॥४३॥
शषोः सः-शकारषकारयोः सः स्यात् । ससओ । सोहिओ। अस्सो। अस्समो। महिसो। वसहो । सेसो । मेसो ॥ ४३ ॥
श और ष को दन्त्य स हो। (शशकः) दोनों श को स हो गया। २ से कलोप। ओस्व पूर्ववत् । ससओ। एवं (शोभितः) २३ से भ को हादेश। तलोपसादेशादि पूर्ववत् । सोहिओ। (अश्वः, आश्रमः) ५ से वकार-रेफलोप । ६ से द्वित्व । सकार-ओत्व पूर्ववत् । अस्सो, अस्समो। इसमें ५८ से दीर्घ को हस्व अकार होगा।(महिषा, शेषः, मेषः) इत्यादि में ष और श को स हो जायगा, अन्य कार्य पूर्ववत् । महिसो, सेसो, मेसो। (वृषभः) ९से ऋ को अकार। २३ से भको है। सकार प्रकृत सूत्र से। वसहो॥४३॥
नोट-नं. (३) उपरि लोपः कगडतदपषसाम् । (६) शेषादेशयोईित्वमनादौ ।
|
• सर्वत्र-इत्यधिक मामहवृत्तौ । १. सदो ति क्वचित् । २. अंकुसो इति कचित् , तत्र अडश इति संस्कृतम् ।