SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे लाहले णः ॥ ४०॥ लाहलशब्दे आदेर्वर्णस्य णकारोभवति । णाहलो । (ओत्वं पूर्ववत्)॥ लाहललाङ्गललाग्लेषु वा णः*-एषु आदेवर्णस्य णादेशो वा स्यात् । णाहलो, लाहलो । णांगलं, लांगलं, णांगूलं, लांगूलं ॥ ४० ॥ __ लाहल-लागल-लाल-शब्दों में आदि वर्ण को णकार विकल्प से हो। (लाहलः) विकल्प से आदिल कोण हो गया। णहलो, लाहलो। (लाङ्गलम् ) णंगलं, लंगलं । (लाङ्गलम् )गंगूलं, लंगूलं । सर्वत्र ५८ से दीर्घ । 'आ' को हस्व 'अ' होगा ॥४०॥ __नोट-नं. (६२) हरिद्रादीनां रो लः। (२) कगचजतदपयवां प्रायो लोपः। (५) सर्वत्र लवराम् । (२६) शषोः सः। (४३) जश्शसोर्लोपः। (४८) जश्शस्ड्याम्सु दीर्घः। (३५) नो णः सर्वत्र । (६२) नपुंसके सोबिन्दुः । (२३) खघयधभां हः । (६) शेषादेशयोर्द्वित्वमनादौ । (५८) अदातो यथादिषु वा। षट्शावकसप्तपर्णानां छः ॥४१॥ एतेषामादेवर्णस्य छकारो भवति । छट्टी (३-१० = , शे०, २-३१ सू० स्प०)। छम्मुहो (१०-५' ण = न् , ३-४३ न्म् = म् , ३-५० मद्वित्वम् , २-२७ ख = ह्, ५-१ ओ)। छावओ (२-२ कलोपः, ५-१ ओ)। छत्तवण्णो (३-१ प्लोपः, ३-५० द्वि०, २-१५ प् = व , ३-३ रोपः, ३-५० द्वित्वम् , ५-१ ओ)। षष्ठी, षण्मुखः शावकः, सप्तपर्णः॥ षट्शावसप्तपर्णेषु छः।-एप्वादेर्वर्णस्य छः स्यात् । छट्ठो। छप्पभो। छम्मुहो। छाओ। छत्तवण्णो ॥४१॥ पट-शाव-सप्तपर्ण-शब्दों में आदिस्थ वर्ण को छकारादेश हो। (षष्ठः, षष्ठी)ष को छ हो गया।३ से पलोप। ६ से द्वित्व । ७ से टकार । छटो । एवं छठी। (षट्पदः) 'उपर्यपि च वक्तव्यो लोपो वर्णान्तरस्य च'। इससे अथवा भूतपूर्वस्वेन या स्थानित्वेन षकार मान कर ३ से ष-स्थानिक टकार का लोप। ६ से पद्वित्व। २से दलोप। ४२ से ओकार। छप्पओ। (पग्मुखः) पूर्ववत् णकारलोष । मकार को द्वित्व । २३ से ख को ह आदेश । छम्मुहो। (शावः) छकारादेश। २ से वकारलोप । छाओ। (सप्तपर्णः) ३ से पलोप। २ से द्वित्व । १८ से प को व । ५ से रेफलोप। ३ से णकारद्वित्व । ओकार सर्वत्र ४२ से जानना ॥४१॥ नो णः सर्वत्र ॥ ४२ ॥ आदेरिति निवृत्तम् । सर्वत्र नकारस्य णकारो भवति । गई (२-२ दुलोपः, ५-२८ दीर्घः)। कणों (२-२ कलोपः, ५-३० बिं०)। ."संजीवन्यादिसंमतः पाठः । १. व्यत्ययात्प्राकृतेऽपि । सिंजीवन्यादिसंमतः पाठः । २. सर्वत्रेति ग्रहणात् । ३. अयुक्तस्येत्येव कचित्पाठः । अयुक्तस्येति किम् ? कन्दरा। अन्तरम् ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy