________________
द्वितीयः परिच्छेदः। दोला-दण्ड-दशन-शब्दों के आदिभूत दकार को ड आदेश हो। (दोला) आदेश हो गया। डोला। (दण्डः) डंडो। (दशनाः) २६ से श को स । ४३ से जस का लोप । ४८ से दीर्घ । २५ से न कोण । दसणा ॥ ३५ ॥
परुषपरिघपरिखासु फः॥३६ ॥ एतेषु आदेर्वर्णस्य फकारो भवति । फरुसो (२-४३ प्= स्, ५-१ ओ)। फलिहो । फलिहा (२-३० सू० स्प०)॥३६॥
पनसेऽपि ॥ ३७॥ . पनसशब्देऽपि पकारस्य फकारो भवति । फणसो। (२-४२ = ण, ५-१ ओत्वम् ) ॥ ३७॥
परुषपरिघपरिखासु फा-एषु श्रादेर्वर्णस्य फः स्यात् । फरुसं, फलिहो, फलिहा । 'पनसेऽपि पकारस्य फकारादेश इध्यते'-फणसं ॥ ३६-३७ ॥
परुष-परिघ-परिखा-शब्दों के आदिभूत प को फ आदेश हो। (परुषम् )२६ से ष कोस।२ से अनुस्वार । इससे प को फ-आदेश। फरसं। (परिषः। परिखा)उभयत्र ६३ से र को ल आदेश । २४ से घ और ख को ह आदेश। फलिहो, फलिहा। 'पनसेऽपि । पनसशब्द में भी प को फ आदेश हो । पनसः। ५ से न कोण । फणसो॥
बिसिन्यां भः ॥ ३८ ॥ बिसिनीशब्दे आदेर्वर्णस्य भकारो भवति । मिसिणी (२-४२ न ) । स्त्रीलिङ्गनिर्देशादिह न भवति-बिसं (२-४३ -स् , ५-३० बिं०)॥३८॥
बिसिन्यां भः-बिसिनीशब्दे आदिस्थस्य बस्य भः स्यात् । भिसिणी । 'अस्त्रियां तु वा'-मिसं, विसं ॥ ३८॥
बिसिनीशब्द में ब को भ हो। (बिसिनी) भिसिणी पूर्ववत् कारादेश। अस्त्रीलिङ्ग में अर्थात् जहाँ स्त्रीलिङ्ग नहीं है वहाँ विकल्प से हो। 'प्राधान्याद् बिससदस्य स्याद् भादेशोऽस्त्रियां तु वा'। (बिसम्) मिस, बिसं ॥३८॥
मन्मथे वः ॥ ३९ ॥ मन्मथशब्दे आदेर्वर्णस्य वकारो भवति । वम्महो। (३-४३ न्म = म् , ३-५० द्वित्वम् , २-२७ थ्-ह्, ५-१ ओत्वम् ) ॥ ३९॥
मन्मथे वः अत्र आदेर्भस्य वः स्यात् । वम्महो ॥ ३९ ॥
मन्मथशब्द में आदिस्थ म को व आदेश हो ।(मन्मथः) इससे व आदेश। 'मोम सेन्म को म आदेश । २२ से थकार को हकार । ६ से मकारद्वित्व । वम्महो ॥ ३९ ॥
१. परुषपलितपरिखानु फः इति पाठे पलितेत्यपपाठः प्रतीयते । पलिते वा ॥१॥ २१२ । पकिल, पलिमें। हेम० इत्युदाहृतम् । २. पनसेऽपि-इति पृथक् सूत्र नास्ति संजीवन्यादिषु ।