________________
प्राकृतप्रकाशे
यष्टयां लः - यष्टिशध्दे यकारस्य लकारः स्यात् । लट्ठी । तदन्तेऽपि खग्गलट्ठी । महुलट्ठी ॥ ३२ ॥
४२
यष्टिशब्द में य कोल हो। इससे ल होगा । २८ से ष्ट को ठ । ६ से द्विस्व । ७ से टकार । ६० से सुलोप । ५२ से दीर्घं । लट्ठी । तदन्त में भी ल होगा । खम्गलट्ठी । ३. से डलोप | महुलट्ठी । २३ से ह ॥ ३२ ॥
नोट - नं. (५) सर्वत्र लवराम् । (२६) शषोः सः । (२५) नो णः सर्वत्र । (१३) ऐत एव । (६) शेषादेशयोर्द्वित्वमनादौ । ( २३ ) खघथधभां हः । ( २४ ) आदेयों जः । (३) उपरि लोपः कगडतदपषसाम् (७) वर्गेषु युजः पूर्वः । (१४ ) औत ओत् । ( ४१ ) नीडादिषु । ( ६२ ) नपुंसके सोर्बिन्दुः । ( ६० ) अन्स्यस्य हलः । (५२) सुभिसुप्सु दीर्घः । ( ४ ) अधो मनयाम् । ( २८ ) टस्य ठः ।
किराते चः ॥ ३३ ॥
किरातशब्दे आदेर्वर्णस्य चकारो भवति । चिलादो (२-३० सू. स्प. १) ॥ किराते च :- किरातशब्दे आदिवर्णस्य चः स्यात् । चिलाओ । म्लेच्छवाच्ये एव, नेह – किराओ हरः ॥ ३३ ॥
किरात शब्द में आदिस्थ ककार को चकार हो । नं. २६ सेर को ल आदेश । २ से तलोप | चिलाओ । म्लेच्छवाचक किरात में चकारादेश होगा । 'किराओ हरः ' यहाँ नहीं होगा ॥ ३३ ॥
कुब्जे खः ॥ ३४ ॥
कुब्जशब्दे आदेर्वर्णस्य खकारो भवति । खुज्जो' । ( ३-३ व्लोपः, ३ - ५० जूद्वि०, ५ - १ ओ ) ॥ ३४ ॥
कुब्जे खः- कुब्जशब्दे आदेर्वर्णस्य खादेशः स्यात् । खुज्जो । 'खादेशो नम्र देहत्वे न कुब्जे पुष्पवाचिनि' । 'फुल्लइ कुलं वसंतम्मि' ॥ ३४ ॥
कुब्जशब्द में ककार को ख आदेश हो । ५ से वलोप । २ से जकारद्वित्व । खुज्जो । यह ख-आदेश नन्नदेह वाचकं कुब्ज शब्द में होगा । यहाँ नहीं होगा । जैसे - 'फुल्लइ कुजं वसंतम्मि' ॥ ३४ ॥
दोलादण्डदशनेषु डंः || ३५ ॥
एषु आदेवर्णस्य डकारो भवति । डोला । डंडो ( ५-१ ओ ) । इसणो ( २-४३ शू = स् २ - ४२ न् = ण्, ५ - १ ओ ) ।। ३५ ।। दोलादण्डदशनेषु डः - एषु श्रादेर्वर्णस्य डः स्यात् । ढोला, डंडो, डसणो॥३५॥
१. चिलाओ। पुलिन्द एवायं विधिः, तेन कामरूपिणि नेष्यते । नमिमो हरकिरायं - इति हे० । २. क० पु० खज्जो - पाठः । ३. दशनं, दष्ट, दग्ध, दोला, दण्ड, दर, दाह, दम्भ, दर्म, कदन, दोहदे दो वा ः ८ । १ । ११७ । एषु दस्य हो वा भवति । हे० ।