________________
तृतीयः परिच्छेदः ।
४६ पृथक् दो वर्ण हो जायगे। २५ से न को णकार, अन्य कार्य पूर्ववत् । सिणिदं । (ड) खड्गः, षड्गुणः, षड्ग्रन्थिका। डलोप । खग्गो । 'षट्शाव०' २+३७ से पको छ आदेश। छम्गुणो । ५ से रेफ का लोप । द्विस्व ६ से। २ से कलोप । छग्गंथिआ। (त) उत्फुल्लम, उत्पलम्, उत्पादः, सत्सङ्गः। सर्वत्र तकारलोप, द्विस्वादिक पूर्ववत् । उप्फुल्लं, उप्पलं, उप्पाओ, सस्संगो । (द.) मुद्गरः, मुद्गलः, मुद्राः, सद्वादः । सर्वत्र दकार का लोप, अवशिष्ट को द्वित्व । मुग्गरो, मुग्गलो, मुग्गा, सव्वाओ। (प) गुप्तः, लुप्तः, सुप्तः । पलोप , द्वित्व । गुत्तो, लुत्तो, सुत्तो। (प) कुष्ठम्, गोष्ठम्, काष्ठम्, पृष्ठम् । सर्वत्र षकारलोप । अवशिष्ट ठ को ६ से द्वित्व । ७ से टकार । २५ से न को ण। अनुस्वार ६२ से । कुडं, गोठी, कटं, पुढे । पृष्ठम् ११ से ऋको उकार होगा। (स) स्खलितम् , आस्फालितम् । सकार का लोप । २ से तलोप । खलिअं । अप्फलिअं। यहाँ ५८ से आकार को अकार । अन्य कार्य पूर्ववत् । संयुक्त वर्ण के पूर्व में स्थित 'कगडतद' इत्यादिकों से अतिरिक्त वर्ण का भी लोप होता है। जैसे-(षट्पदः) छप्पओ। (षण्मुखः) छम्मुहो। (निश्चलः) णिवलो। (हरिश्चन्द्रः) हरिअंदो। वस्तुतः इस वचन या वक्तव्य की आवश्यकता नहीं है, क्योंकि ढादेश से प्रथम ही नित्यत्व अथवा स्थानिवत्व से पलोप हो जायगा। एवं निश्चल में भी शादेश से प्रथम ही सलोप हो जायगा। हरिअंदो, अव्यवहार्य है। हरिचंदो होगा ॥१॥
नोट-नं. (६) शेषादेशयोद्वित्वमनादौ । (७) वर्गेषु युजः पूर्वः । (२) कगचज. तदपयवां प्रायो लोपः । (२५) नो णः सर्वत्र । (५) सर्वत्र लवराम् । (६२) नपुंसके सोबिन्दुः। (११) उदृत्वादिषु । (५८) अदातो यथादिषु वा।।
अधो मनयाम् ॥ २॥ मकारनकारयकाराणां युक्तस्याधः स्थितानां लोपो भवति । मस्य, सोस्सं (२= ४३ श् = स् , १-२० उ =ओ, म्लोपे, २-४३ ५ = स् , ३-५० द्वि०, ५-३० वि०)। रस्सी (२-४३ २ = स् , मलोपे, ३-५०
द्वि०, ५-१८ दीर्घः)। जुग्गं (२-३१ य = ज , मलोपे, ३-५० गद्वि०, बिन्दुः पू०)। बग्गी (४-१ आ = अ, शे० पू०, ५-१८ दीर्घः)। नस्य, णग्गो (२-४२ न् = ण, नलोपे, ३-५० गद्वि०, ५-५१ ओ)। यस्य, सोम्मो (१-४१ औ = ओ, यलोपे, ३-५० द्वि०, ओत्वं पू०)। जोग्गो (२-३१ यूज , शे० पू०)। शुष्म, रश्मिः , युग्मम् , वाग्मी, नमः, सौम्यः, योग्यः॥२॥
अधो मनयाम्-वर्णान्तरस्याधः स्थितानामेषां लोपः स्यात् । रस्सओ । लग्गो। अण्णा । सामा। रेफस्याधो हकारेऽपि लोपो भवति कुत्रचित् । दसारो॥२॥
अन्य वर्ण के अधास्थित मकार नकार-यकार का लोप हो। (रश्मयः) मकार का लोप । २६ से शको स। ६ से सद्विस्व । 'जसओ वो' ५+१६ से जस् को भोकार, पूर्व इकार को अकार। रस्सओ। (लनः) नलोप। ६ से गद्विस्व । ६०से सलोप । ४२ से ओत्व । लग्गो। (अन्या। श्यामा) यलोप । २५ से कार ।
प्रा.कृ.-४